Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति
साधु० श्रीदशवै०
अ० १०
॥१९०॥
Jain Education International
तव असणं पाणगं वा, विविदं खाइमसाइमं लभित्ता । होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ॥ ४६८ ॥ तदेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिय साहम्मिआण मुझे, भुच्चा सज्झायरए जे स भिक्खू ॥ ४६९ ॥ न यग्गहियं कहं कहेज्जा, न य कुप्पे निहुइंदिए पसंते ।
संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ॥ ४७० ॥
किंच- चत्तारिचि, चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन सदा सर्वकालं कषायान्, ध्रुवयोगी चोचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति, यथागममेवेति भावः, अधनश्चतुष्पदादिरहितो निर्जातरूपरजतो निर्गतसुवर्णरूप्य इति भावः, गृहियोगं-मूर्च्छया गृहस्थसम्बन्धं परिवर्जयति सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति ॥ ४६६ ॥ तथा सम्मद्दिद्वीति, सम्यग्दृष्टिः- भावसम्यग्दर्शनी यः सदाऽमूढः - अविप्लुतः सभेचं मन्यते अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याभ्यन्तरकर्म्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणं पापं भावसारतया प्रवृया,
For Private & Personal Use Only
मिक्षुस्वरूपम्
गा. ४६८
४७०
॥ १९०॥
www.jainelibrary.org

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276