Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति ०
साधु० श्रीदशवे० चू० १
॥ २०२ ॥
Jain Education Internation
भूतानां कर्मणां वेदयित्वाऽनुभूय, फलमिति वाक्यशेषः, किं १, मोक्षो भवति - प्रधानपुरुषार्थो भवति, नास्त्यवेदयित्वा न भवति अननुभूय, अनेन सकर्मकमोक्षव्यवच्छेदमाह - इष्यते च स्वल्प कर्मोपेतानां कैश्चित्सहकारिनिरोधतस्तत्फलादानवादिभिस्तत्, तदपि नास्त्यवेदयित्वा मोक्षः, तथारूपत्वात् कर्मणः, स्वफलादाने कर्मत्वायोगात्, तपसा वा क्षपयित्वा - अनशनप्रायश्चित्तादिना वा विशिष्टक्षायोपशमिकशुभ भावरूपेण तपसा प्रलयं नीत्वा, इह च वेदनमुदयप्राप्तस्य व्याधेरिवानारब्धोपक्रमस्य क्रमशः अन्यानिबन्धन परिक्लेशेन, तपःक्षपणं तु सम्यगुपक्रमेणानुदीर्णोदीरणदोषक्षपणवद्, अन्यनिमित्तमुपक्रमेणापरिक्लेशमित्यतस्तपोऽनुष्ठानमेव श्रेय इति न किञ्चिगृहाश्रमेणेति संप्रत्युपेक्षितव्यमित्यष्टादशं पदं भवति - अष्टादशं स्थानं भवति १८ । २१ । भवति चात्र श्लोकः, अत्रेति अष्टादशस्थानार्थव्यतिकरे, उक्तानुक्तार्थ संग्रहपर इत्यर्थः, श्लोक इति च जातिपरो निर्देशः, ततश्च श्लोकजातिरनेकमेदा भवतीति प्रभूतश्लोकोपन्यासेऽपि न विरोधःजया च धम्मं, अणज्जो भोगकारणा । से तत्थ मुच्छिए वाले, आयइं नावबुज्झइ ॥ ४८२ ॥ जया ओहाविओ होइ, इंदो वा पडिओ छमं । सबधम्मपरिब्भट्ठो, स पच्छा परितप्पइ ॥ ४८३ ॥ जया अ वंदिमो होइ, पच्छा होइ अवंदिमो । देवया व चुआ ठाणा, स पच्छा परितप्पड़ ॥४८४ ॥ जया अ पूइमो होइ, पच्छा होइ अपूइमो । राया व रजपब्भट्ठो, स पच्छा परितप्पइ ॥ ४८५ ॥ जया अमाणिमो होइ, पच्छा होइ अमाणिमो । सिट्ठि व कब्बडे छूढो, स पच्छा परितप्पइ ॥ ४८६ ॥
For Private & Personal Use Only
भ्रष्टशीलस्य दोषः
गा. ४८२४८६
U॥ २०२ ॥
www.jainelibrary.org

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276