Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमतिसाधु० श्रीदशवै०
भ्रष्टशील|स्य दोषः गा.४८७४९१
॥२०४॥
रितप्यत एवेति पूर्ववदेवेति ॥ ४८५ ॥ तथा जया येति, यदा च मान्यो भवति अभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चावत्यमान्यस्तत्परित्यागेन, तदा श्रेष्ठीव कर्बटे-महाक्षुद्रसन्निवेशे क्षिप्तोऽमात्यः सत्परितप्यत, इति, एतत्समानं पूर्वेणेति ॥ ४८६ ॥ जया येति, यदा च स्थविरो भवति स त्यक्तसंयमो वयःपरिणामेन, एतद्विशेषप्रदर्शनायाह-समतिक्रान्तयौवनः, एकान्तस्थविर इतिभावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव गलं-बडिशं गिलित्वाऽभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति ॥ ४८७ ॥ एतदेव स्पष्टयति-जया य कुकुडुंबस्सेत्यादि, कुकुटुम्बस्य-कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते-विषयमोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात् , क इव ?-यथा हस्ती कुकुटुम्बबन्धनबद्धः परितप्यते ।। ४८८ ॥ एतदेव स्पष्टयति-पुत्रदारेति, पुत्रदारपरिकीर्णो-विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तो मोहसन्तानसन्ततो-दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, क इव-पङ्कावसन्नो यथा नाग:-कईमावमनो वनगज इव स पश्चात्परितप्यते-हा! हा! किं मयेदं असमञ्जसमनुष्ठितमिति ॥ ४८९ ।। अज्ज आहं गणी हुँतो, भाविअप्पा बहुस्सुओ। जइऽहं रमतो परिआए, सामन्ने जिणदेसिए ॥४९०॥ देवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो ॥ ४९१ ॥
अमरोवमं जाणिअ सुक्खमुत्तमं, रयाण परिआइ तहाऽरयाणं ।
इव स पचासन्ततोदर्शनादिमोहनीयति-पुत्रदारेति, पुत्रदारवाय
२०४॥
Jain Education Interns
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276