________________
सुमतिसाधु० श्रीदशवै०
भ्रष्टशील|स्य दोषः गा.४८७४९१
॥२०४॥
रितप्यत एवेति पूर्ववदेवेति ॥ ४८५ ॥ तथा जया येति, यदा च मान्यो भवति अभ्युत्थानाज्ञाकरणादिना माननीयः शीलप्रभावेण पश्चावत्यमान्यस्तत्परित्यागेन, तदा श्रेष्ठीव कर्बटे-महाक्षुद्रसन्निवेशे क्षिप्तोऽमात्यः सत्परितप्यत, इति, एतत्समानं पूर्वेणेति ॥ ४८६ ॥ जया येति, यदा च स्थविरो भवति स त्यक्तसंयमो वयःपरिणामेन, एतद्विशेषप्रदर्शनायाह-समतिक्रान्तयौवनः, एकान्तस्थविर इतिभावः, तदा विपाककटुकत्वाद्भोगानां मत्स्य इव गलं-बडिशं गिलित्वाऽभिगृह्य तथाविधकर्मलोहकण्टकविद्धः सन् स पश्चात्परितप्यत इत्येतदपि समानं पूर्वेणेति ॥ ४८७ ॥ एतदेव स्पष्टयति-जया य कुकुडुंबस्सेत्यादि, कुकुटुम्बस्य-कुत्सितकुटुम्बस्य कुतप्तिभिः-कुत्सितचिन्ताभिरात्मनः संतापकारिणीभिर्विहन्यते-विषयमोगान् प्रति विघातं नीयते तदा स मुक्तसंयमः सन् परितप्यते पश्चात् , क इव ?-यथा हस्ती कुकुटुम्बबन्धनबद्धः परितप्यते ।। ४८८ ॥ एतदेव स्पष्टयति-पुत्रदारेति, पुत्रदारपरिकीर्णो-विषयसेवनात्पुत्रकलत्रादिभिः सर्वतो विक्षिप्तो मोहसन्तानसन्ततो-दर्शनादिमोहनीयकर्मप्रवाहेण व्याप्तः, क इव-पङ्कावसन्नो यथा नाग:-कईमावमनो वनगज इव स पश्चात्परितप्यते-हा! हा! किं मयेदं असमञ्जसमनुष्ठितमिति ॥ ४८९ ।। अज्ज आहं गणी हुँतो, भाविअप्पा बहुस्सुओ। जइऽहं रमतो परिआए, सामन्ने जिणदेसिए ॥४९०॥ देवलोगसमाणो अ, परिआओ महेसिणं । रयाणं अरयाणं च, महानरयसारिसो ॥ ४९१ ॥
अमरोवमं जाणिअ सुक्खमुत्तमं, रयाण परिआइ तहाऽरयाणं ।
इव स पचासन्ततोदर्शनादिमोहनीयति-पुत्रदारेति, पुत्रदारवाय
२०४॥
Jain Education Interns
For Private & Personel Use Only
www.jainelibrary.org