SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ सुमति- साधु भ्रष्टशीलस्य दोषः मा.४८७. ४८९ श्रीदशवै० बा ॥२०३॥ जया अ थेरओ होइ, समइकंतजुवणो । मच्छुत्व गलं गिलित्ता, स पच्छा परितप्पइ ॥ ४८७ ॥ | जया अ कुकुडुंबस्स, कुतत्तीहिं विहम्मइ । हत्थी व बंधणे बद्धो, स पच्छा परितप्पइ ॥ ४८८ ॥ " पुत्तदारपरीकिन्नो, मोहसंताणसंतओ । पंकोसन्नो जहा नागो, स पच्छा परितप्पइ ॥ ४८९ ॥ जयायेति-यदा चैवमष्टादशसु व्यावर्तनकारणेषु सत्स्वपि जहाति-त्यजति धर्म-चारित्रलक्षणं, अनार्य इत्यनार्य इवानार्यो-म्लेच्छचेष्टितः, किमर्थमित्याह-भोगकारणात्-शब्दादिभोगनिमित्तं स-धर्मत्यागी, तत्र-तेषु भोगेषु मूञ्छितोगृद्धो बालोऽज्ञः, आयति-आगामिकालं नावबुध्यते-न सम्यगवगच्छतीति ॥ ४८२ ॥ एतदेव दर्शयति-जया उत्ति, यदाऽवधावितोऽपसतो भवति संयमसुखविभूतेः, उत्प्रव्रजित इत्यर्थः, इन्द्रो वेति-देवराज इव पतितःक्ष्मां-क्ष्मां गतः, स्वविभवभ्रंशेन भूमौ पतित इतिभावः, क्षमा-भूमिः, सर्वधर्मपरिभ्रष्टः-सर्वधर्मेभ्य:-क्षान्त्यादिभ्यः आसेवितेभ्योऽपि यावत्प्रतिज्ञमननुपालनात् लौकिकेभ्योऽपि वा गौरवादिभ्यः परिभ्रष्ट:-सर्वतश्युतः, स पतितो भूत्वा पश्चान्मनागू मोहावसाने परितप्यते, किमिदमकार्य मयानुष्ठितमित्यनुतापं करोतीति ।। ४८३ ।। जया येति, यदा च वन्द्यो भवति श्रमणपर्यायस्थो नरेन्द्रादीनां पश्चाद्भवति उनिष्क्रान्तः समवन्धः तदा देवता इव काचिदिन्द्रवर्जा स्थानच्युता सती स पश्चात्परितप्यते इति एतत्पूर्ववदेवेति ॥ ४८४ ॥ जया वेति, यदा च पूज्यो भवति वस्त्रपात्रादिभिः श्रामण्यसामर्थ्याल्लोकानां पश्चाद्भवत्युत्प्रव्रजितोऽपूज्यो लोकानामेव तदा राजेव राज्यपदभ्रष्टो महतो भोगाद्वियुक्तः (विप्रमुक्तः) स पश्चात्प २०३॥ Jain Education Interna For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy