________________
सुमति
साधु०
शीलस्य
श्रीदशवै.
दोषाः
गा. ४९२| ४९५
॥२०५॥
निरओवमं जाणिअ दुक्खमुत्तम, रमिज तम्हा परिआइ पंडिए ॥ ४९२ ॥ धम्माउ भटुं सिरिओ अवेयं, जन्नग्गिविज्झामिवऽप्पतेअं। हीलंति णं दुविहिअं कुसीला, दाढड्डिअं घोरविसं व नागं ॥ ४९३ ।। इहेवऽधम्मो अयसो अकित्ती, दुन्नामधिजं च पिहजणमि । चुअस्स धम्माउ अहम्मसेविणो, संभिन्नवित्तस्स य हिट्ठओ गई ॥ ४९४ ॥ भुजित्तु भोगाइं पसज्झचेअसा, तहाविहं कटु असंजमं बहुं।
गई च गच्छे अणभिज्झि दुहं, बोही असे नो सुलहा पुणो पुणो ॥ ४९५॥ कश्चित् सचेतनो नर एवं च परितप्यत इत्याह-अज्जत्ति, अद्य तावदह-अद्य-अस्मिन् दिवसेऽहमित्यात्मनिर्देशे, गणी स्यां-आचार्यों भवेयं, भावितात्मा-प्रशस्तआगम(योग)भावनाभिः, बहुश्रुत-उभयलोकहितबह्वागमयुक्तः, यदि किं स्वादित्याह-यदि अहमरमिष्यं-रतिमकरिष्य, पर्याये-प्रव्रज्यारूपे, सोऽनेकमेद इत्याह-श्रामण्ये-श्रमणानां सम्बन्धिनि, सोऽपि शाक्यादिभेदभिन्न इत्याह-जिनदेशिते-निर्ग्रन्थसम्बन्धिनीति ॥४९०॥ अवधानोत्प्रेक्षिणः स्थिरीकरणार्थमाह-देवलोकसमाणोति, देवलोकसमानस्तु-देवलोकसदृश एवं पर्याय:-प्रव्रज्यारूपो महर्षीणां
१८
K
॥२०५॥
Jan Education Intem
For Private & Personal Use Only
www.jainelibrary.org