SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ सुमति भ्रष्टशीलस्य दोषाः साधु श्रीदशवै० चू०१ ॥२०६॥ गा. ४९१. ४९३ सुसाधूना, स्तानां-सक्ताना, पर्याय एवैति गम्यते, एतदुक्तं भवति, यथा देवलोके देवाः प्रेक्षणकादिव्यापृता अदीनमनसः तिष्ठन्स्येव संसाधनोऽपि, ततोऽपिक मावतः प्रत्युपेक्षणादिक्रियायां व्यापूताः, उपादेयषिशेषत्वात्प्रत्युपेक्षणादेरिति देवलोकसमान एवं पर्यायो महर्षीणां रतानामिति । अरतीनां च-भावतः सामाचार्यसक्तानां च, चशब्दात् विषयामिलापिणां च भगवल्लिंगविडम्बकानां क्षुद्रसत्वानां महानरकसदृशो-ौरवादितुल्यस्तत्कारणत्वान्मानसदुःखातिरेकात् तथा विडम्बनाञ्चेति ॥ ४९१ ।। एतदुपसंहारेणैव निगमयनाह-अमर ति, अमरोपमं उक्तन्यायादेवसदृशं ज्ञात्वाविज्ञाय सौख्यमुत्तम-प्रधान प्रशमसौख्यं, केषामित्याह-रतानां पर्यायें-सक्तानां सम्यकप्रत्युपेक्षणादिक्रियाव्यङ्गये वि श्रामण्ये, तथा अरतानां पर्याय एक, किमित्याह-नरकोपमं-नरकतुल्यं ज्ञात्वा दु:खमुत्तमं-प्रधान, उक्तन्यायात् , यस्मादेवं रतारतविपाकस्तस्माद्रमेतासक्तिं कुर्यात्, केत्याह-पर्याय उक्तस्वरूपे पंडिता-शास्त्रार्थज्ञ इति ॥ ४९२ ॥ पर्यायन्युतस्यैहिकं दोषमाह-धम्माउ इति, धर्माद श्रमणधर्माद्भष्टं-च्युतं, श्रियोऽपेतं-तपोलक्ष्म्या अपगते, यज्ञाग्निमनिष्टोमाद्यनलं विध्यातमिव यागावसानेऽत्पतेजस, अल्पशब्दोऽभावे, तेजाशून्यं भस्मकल्पमित्यर्थः, हीलयन्ति-कदर्थयन्ति पतितस्त्वमिति पंक्यपसारणादिना, एन-उन्निष्क्रान्तं दुर्विहितमुनिष्क्रमणादेव दुष्टानुष्ठायिनं कुशीलास्तत्संयोगो(सङ्गो). चिता लोकाः, स एव विशेष्यते-दादुड्डिअंति, प्राकृतशैल्यादुद्धतदंष्ट्रं-उत्खातदंष्ट्रं घोरविषमिव-रौद्रविषमिव नागंसप्प, यज्ञाग्निसोपमानं लोकनीत्या प्रधानमावादप्रधानभावख्यापनार्थमिति ॥ ४९३ ।। एवमस्य भ्रष्टशीलस्यौषत ऐहिक दोषमभिधायैहिकामुष्मिकमाह-इहेकत्ति, इहैव-इहलोक एवाधर्म इति, अयमधर्मः फलेन दर्शयति २०६॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy