SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० भीदशवै० चू० १ ॥२०७॥ Jain Education International यदुतायशः - अपराक्रमकृतं न्यूनत्वं तथाऽकीर्त्तिरदानपुण्यफलप्रवादरूपा, तथा दुर्नामधेयं च - पुराणः पतित इति कुत्सितनामधेयं च भवति, क्केत्याह - पृथग्जने - सामान्यलोकेऽपि, आस्तां विशिष्टलोके, कस्येत्याह-च्युतस्य- धर्मादुत्प्रवजितस्येतिभावः, तथाsधर्मसेविनः - कलत्रादिनिमित्तं षट्कायोपमर्दकारिणः, तथा संभिन्नवृत्तस्य चाखण्डनीय खण्डित - चारित्रस्य च क्लिष्टकर्मबन्धाद् अधस्ताद्गतिः- नरकेषु अवपात (धूपपात ) इति ।। ४९४ ॥ अस्यैव विशेषापायमाह-भुंजित्तु ति, स - उत्प्रव्रजितो भुक्तवा भोगान्-शब्दादीन् प्रसह्यचेतसा - धर्मनिरपेक्षतया प्रकटेन चित्तेन तथाविधं अज्ञोचितफलं कृत्वाऽमिनियसंयमं कृष्याद्यारम्भरूपं बहु-असन्तोषात्प्रभूतं स इत्थंभूतो मृतः सन् गतिं च गच्छत्यनभिध्यातांअभिध्याता - इष्टान तामनिष्टामित्यर्थः काचित्सुखाऽप्येवंभूता भवत्यत आह-दुःखां - प्रकृत्यैवासुन्दरां दुःखजननीं, बोधिश्चास्य जिनधर्मप्राप्तिश्वास्योपनिष्क्रान्तस्य न सुलभा पुनः पुनः प्रभूतेष्वपि जन्मसु दुर्लभैव, प्रवचनविराधकत्वादिति ।। ४९५ ॥ इमस्स ता नेरइअस्स जंतुणों, दुझेवणीअस्स किलेसवत्तिणो । पलिओवमं झिज्झइ सागरोवमं, किमंग पुण मज्झ इमं मणोदुहं ? ॥ ४९६ ॥ न मे चिरं दुक्खमिणं भविस्सइ, असासया भोगपिवास जंतुणो । न चे सरीरेण इमेण विस्सइ, अंविस्सई जीविअपजवेण मे ॥ ४९७ ॥ For Private & Personal Use Only शुभ चिन्तनं गा. ४९६४९७ ॥९०७|| www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy