________________
सुमति
साधु०
श्रीदवे ० चू० १
॥२०८ ||
Jain Education Inter
जस्सेवमप्पा उ हविज निच्छिओ, चइज देहं न हु धम्मसासणं । तं तारिसं नो पइलंति इंदिआ, उविंति (त) वाया व सुदंसणं गिरिं ।। ४९८ ॥
इचैव संपस्सि बुद्धिमं नरो, आयं उवायं विविहं विआणिआ ।
काण वाया अदु माणसेणं, तिगुत्तिगुत्तो जिणवयणमहिट्टिज्जासि ॥ ४९९ ॥ त्ति बेमि ॥ ॥ रइवक्का पढमा चूला समत्ता १ ॥
यस्मादेवं तस्मादुत्पन्न दुःखोऽप्येतदनुचिन्त्य नोत्प्रव्रजेदित्याह - इमस्सेति, अस्य तावदित्यात्मनिर्देशे, नारकस्य जन्तोः नरकमनुप्राप्तस्येत्यर्थः, दुःखोपनीतस्य - सामीप्येन प्राप्तदुःखस्य, क्लेशवृत्तेरेकान्तक्लेशचेष्टितस्य सतो नरक एव पल्योपमं क्षीयते सागरोपमं च यथाकर्म्मप्रत्ययं, किमङ्ग पुनर्ममेदं संयमारतिनिष्पन्नं मनोदुःखं तथाविधक्लेशधृति(दोष) रहितं १, एतत् क्षीयत एव एतच्चिन्तनेन नोत्प्रव्रजितव्यमिति ।। ४९६ ।। विशेषेणैतदेवाह-न मेति, न मम चिरंप्रभूतकालं दुःखमिदं - संयमारतिलक्षणं भविष्यति, किमित्याह-अशाश्वती-प्रायो यौवनकालावस्थायिनी भोगपि पासा - विषयतृष्णा, जन्तो:- प्राणिनः, अशाश्वतीत्व एव कारणान्तरमाह-न चेच्छरीरेणानेनापयास्यति-न यदि शरीरेणानेन करणभूतेन वृद्धस्यापि सतोऽपयास्यति, तथापि किमाकुलत्वं ?, यतोऽपयास्यति जीवितपर्ययेण - जीवितस्य व्यप
For Private & Personal Use Only
शुभचिन्तनं
गा० ४९८४९९
॥२०८॥
www.jainelibrary.org