SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ सुमति- साधु० भीदशबै० ॥२०९॥ गमेन-मरणेनैवं निश्चितः स्यादिति ॥ ४९७ ॥ अस्यैव फलमाह-जस्सेवत्ति, यस्येति-साधोरेवमुक्तेन प्रकारेणात्मा तु- 12 चिन्तनतुशब्दस्यैवकारार्थत्वादात्मैव भवेनिश्चितो दृढः यः सत्यजेद्देहं क्वचिद्विघ्न उपस्थिते, न तु धर्मशासनं-न पुनर्धर्माज्ञामिति, फलम् तंच तादृशं धर्मे निश्चितं न प्रचालयन्ति-संयमस्थानान्न प्रकम्पयन्ति इन्द्रियाणि-चक्षुरादीनि । निदर्शनमाह-उपपात- गा.४९७ वाता इव-संपतत्पवना इव सुदर्शनं गिरि-मेरु, एतदुक्तं भवति-यथा मेकं वाता न चालयन्ति, तथा तमपीन्द्रियाणीति ४९९ ॥ ४९८ ॥ उपसंहरबाह-इच्चेवत्ति, इत्येवमध्ययनोक्तं दुष्प्रयोगजीवित्वादि संप्रेक्ष्याऽऽदित आरम्य, यथा यदृष्ट्वा बुद्धिमान्नरः सम्यग्बुद्धथुपेत आयमुपायं विविधं विज्ञाय आय:-सम्यग्ज्ञानादेरुपायस्तत्साधनप्रकार: कालविनयादिविविधोऽनेकप्रकारस्तं ज्ञात्वा, किमित्याह-कायेन वाचाऽथवा मनसा-त्रिभिरपि करणैर्यथाप्रवृत्तः, त्रिगुप्तिगुप्तः सन् जिनवचनमहेंदुपदेशमधितिष्ठेत यथाशक्त्या तदक्कक्रियापालनपरो भयाद भावाय सिद्धौ तच्चतो मुक्तिसिद्धेः ॥ ४९९ ।। ब्रवीमीति पूर्ववत् ।। समाप्तं रतिवाक्याध्ययनमिति चूला १ ॥ व्याख्यातं प्रथमचूडाध्ययनम् , अधुना द्वितीयमारभ्यते, अस्यौषतः सम्बन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तं, इह तु विविक्तचर्योच्यत इत्ययमभिसम्बन्धः | ॥२०९॥ For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy