SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ सुमति आया साधु भीदशवै. दृष्टान्तः गा. ५०० ॥२१०॥ चूलिअं तु पवक्खामि, सुअं केवलिभासि । जं सुणित्तु सुपुण्णाणं, धम्मे उप्पजए मई ॥ ५० ॥ अणुसोअपट्ठिअबहुजणंमि, पडिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायबो होउकामेणं ॥ ५०१ ॥ अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥ ५०२ ॥ तम्हा आयारपरक्कमेणं, संवरसमाहिबहुलेणं। चरिआ गुणा अ नियमा, अ हुंति साहूण दट्ठव्वा ॥ ५०३ ॥ चूलियंति, चूडां-प्राग्व्यावर्णितशब्दार्थां तुशब्दविशेषितां भावचूडा, प्रवक्ष्यामीति-प्रकर्षणावसरप्राप्ताभिधानलक्षणेन कथयामि, श्रुतं केवलिभाषितमिति, इयं हि चूडा श्रुतं-श्रुतज्ञानं वर्तते, कारणे कार्योपचाराद्, एतच्च केवलिभाषितं अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणं, एवं च वृद्धवाद:-"कयाचिदार्ययाऽसहिष्णुः कूरगडुकप्रायः संयतश्चातुMमासिकादौ उपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्नाऽसौ तीर्थकरं पृच्छामीति गुणावर्जित २१०॥ Jain Education Internal For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy