________________
.
सुमतिसाधु० श्रीदशवै०
॥२११॥
देवतया नीता श्रीसीमन्धरस्वामिपादान्तिके, परिपृष्टो भगवान् , अदुष्टचित्ताऽघातिकेत्यभिधाय भगवतेमां चूडां ग्राहितेति," का इदमेव विशेष्यते-यां श्रुत्वा-आकये सपुण्यानां-कुशलानुघन्धिपुण्ययुक्तानां प्राणिनां, धर्मे-अचिन्त्यचिन्तामणिकल्पे INगा.५० चारित्रधर्मे उत्पद्यते मतिः-संजायते भावतः श्रद्धा, अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवति ॥ ५०० ।। ५०३ एतद्धि प्रतिज्ञासूत्रं, इह चाध्ययने चर्यागुणा अभिधेयास्तत्प्रवृत्तौ मूलपादभूतमिदमाह-अणुसोएत्ति, अनुश्रोताप्रस्थितेनदीपूरप्रवाहपतितकाष्ठवद् विषयकुमार्गद्रव्यक्रियानुकूल्येन प्रवृत्ते बहुजने तथाविधाभ्यासात् प्रभूतलोके तथाप्रस्थानेनो. दधिगामिनि, किमित्याह-प्रतिश्रोतोलब्धलक्ष्येण-द्रव्यतस्तस्यामेव नद्यां कथञ्चिदेवतानियोगात् प्रतीपश्रोताप्राप्तलक्ष्येण, भावतस्तु विषयादिवपरीत्यात्कथञ्चिदवाप्तसंयमलक्ष्येण प्रतिश्रोत एव दुरपाकरणीयमप्यपाकृत्य विषयादि संयमलक्ष्याभिमुखमेवात्मा-जीवो दातव्यः-प्रवर्त्तयितव्यो भवितुकामेन-संसारसमुद्रपरिहारेण मुक्ततया भवितुकामेन साधुना, न क्षुद्रजनाचरितान्युदाहरणीकृत्यासन्मार्गप्रवणं चेतोऽपि कर्तव्यमपित्वागमैकप्रवणेनैव भवितव्यमिति, उक्तं च-"निमित्तमासाद्य यदेव किश्चन, स्वधर्ममार्ग विसृजन्ति बालिशाः। तपाश्रुतज्ञानधनास्तु साधवो, न यान्ति कृच्छ्रे परमेऽपि विक्रियाम् ॥१॥ तथा-कपालमादाय विपन्नवाससा, वरं द्विषद्वेश्मसमृद्धिरीक्षिता । विहाय लजां न तु धर्मवैशसे, सुरेन्द्रसार्थेऽपि समाहितं मनः॥२॥ तथा-पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः। प्राणात्ययेऽपि न तु साधुजन: स्वधूचं, वेला समुद्र इव लङ्कयितुं समर्थः ॥३॥" इत्यलं प्रसंगेनेति ॥ ५०१॥ अधिकृतमेव स्पष्टयबाह-अणुसोएत्ति, अनुश्रोतासुखो लोकः उदकनिम्नाभिसर्पणवत् प्रवृत्त्याऽनुकूलविषयादिसुखो लोका, कर्मगुरुत्वात् , प्रतिश्रोत एव त. ॥२१॥
Jain Education Inteme
For Private & Personel Use Only
www.jainelibrary.org