Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति
साधु मीदशवै. चु०२
॥ २१८॥
॥५०९॥ विहारकालमानमाह-संवच्छरं ति, संवत्सरं वाप्यत्र संवत्सरशन्देन वर्षासु चातुर्मासिको ज्येष्ठावग्रह उच्यते, उपदेश तमपि, अपिशन्दात् मासमपि, परं प्रमाणं-वर्षाऋतुबद्धयोरुत्कृष्टमेकत्र निवासकालमानमेतत् , द्वितीयं च वर्ष चशब्दस्य INगा. ५०९व्यवहित उपन्यासः, द्वितीय वर्ष च वर्षासु चशब्दान्मासं च ऋतुबद्धे न तत्र क्षेत्रे वसेत्, यत्रैको वर्षाकल्पो मासकल्पश्च कृतः, अपितु सङ्गदोषाद् द्वितीय तृतीयं च परिहत्य वर्षादिकालं ततस्तत्र वसेदित्यर्थः, सर्वथा, किंबहुना ?, सर्वत्रैव सूत्रस्य मार्गेण चरेद्रिक्षुरागमादेशेन वचेंतेति भावः, तत्रापि नौघत एव यथाश्रुतग्राही स्यात् , अपि तु सूत्रस्यार्थ:पूर्वापराविरोधितन्त्रयुक्तिपटितः पारमार्थिकोत्सर्गापवादगर्भो यथाऽऽज्ञापयति-नियुङ्क्ते तथा वर्चेत, नान्यथा, यथेहापवादतो | | नित्यवासेऽपि वसतावेव प्रतिमासादि साधूनां संस्तारकगोचरादिपरिवन, नान्यथा, शुद्धापवादायोगात् , इत्येवं वन्दनप्रतिक्रमणादिष्वपि तदर्थ प्रत्युपेक्षणेन अनुष्ठानेन वत, न तु तथाविधलोकहे तं परित्यजेत् , तदाशातनाप्रसङ्गादिति ॥५१॥ एवं च विविक्तचर्यावतोऽसीदनगुणोपायमाह-जोति, यः साधुः पूर्वरात्रापररात्रकाले, रात्रौ प्रथमचरमयोः प्रहरयोरित्यर्थी, संप्रेक्षते सूत्रोपयोगनीत्याऽऽत्मानं कर्मभूतं आत्मनैव करणभूतेन, कथमित्याह-किं मे कृतमिति, छान्दसत्वात्तृतीयार्थे षष्ठी, किं मया कृतं ? शक्त्यनुरूपं तपश्चरणादियोगस्य, किं च मम कृत्यशेषं-कर्त्तव्यशेषं उचितं ?, किं शक्यं-चयोऽवस्थानुरूपं वैयावृत्यादि न समाचरामि-न करोमि, तदकरणे हि तत्काल नाशयति ॥५११ ॥ तथा-कि मेति, कि मम [स्खलितं] पर:-स्वपक्षपरपक्षलक्षणः पश्यति, किंवाऽऽत्मा क्वचिन्मनाक् संवेगापमः, किं वाऽहं ओषत एव स्खलितं न विवर्जयामीत्येवं सम्यगनुपश्यन्ननेनैव प्रकारेण स्खलितं ज्ञात्वा सम्यगागमोक्तेन विधिना भूयः पश्येत् अनागतं न ॥ २१८॥
Jain Education Internationa
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276