Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 252
________________ IM प्रशार प्रशस्ति: सुमति सर्वदुःखेभ्यः-शारीरमानसेभ्यो विमुच्यते-विविध-अनेक प्रकारः अपुनर्ग्रहणपरमस्वास्थ्यापादनलक्षणैर्मुच्यते विमुच्यते साधु ा | ॥५१५॥ इति अवीमीति पूर्ववत् ॥ श्रीदशवै० इति विविक्तचर्यानाम्नी द्वितीयचूला समाप्ता २ ॥ ॥ २२ ॥ ॥ समाप्तेयं दशवैकालिकस्य लघुटीका ॥ - 40महात्तराया याकिन्या, धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी ॥१॥ दशवैकालिके टीकां विधाय यत् पुण्यमर्जितं तेन । मात्सर्यदुःखविरहाद् गुणानुरागी भवतु लोकः ॥ २॥ (लघुटीकाप्रणेतृणां प्रशस्ति:-) दशकालिकानुयोगात् , सूत्रव्याख्या पृथक्कृता । हरिभद्राचार्यकृतान्मोहाद्भच्याऽथवा मया ॥३॥ श्रीमद्बोधकशिष्येण, श्रीमत्सुमतिसूरिणा । विद्वद्भिस्तत्र नोद्वेगो, मयि कार्यों मनागपि ॥ ४ ॥ यस्माद् व्याख्याक्रमः प्रोक्तः, सूरिणा भद्रबाहुना । आवश्यकस्य नियुक्ती, व्याख्याक्रमविपश्चिता ॥५॥ सूत्रार्थः प्रथमो ज्ञेयो, नियुक्तिमिश्रितः ततः । सर्वैर्व्याख्याक्रमैयुक्तो, भणितव्यस्तृतीयकः ॥६॥ ॥ २२०॥ Jain Education Inter For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276