Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति
आया
साधु भीदशवै.
दृष्टान्तः गा. ५००
॥२१०॥
चूलिअं तु पवक्खामि, सुअं केवलिभासि । जं सुणित्तु सुपुण्णाणं, धम्मे उप्पजए मई ॥ ५० ॥ अणुसोअपट्ठिअबहुजणंमि, पडिसोअलद्धलक्खेणं । पडिसोअमेव अप्पा, दायबो होउकामेणं ॥ ५०१ ॥ अणुसोअसुहो लोओ, पडिसोओ आसवो सुविहिआणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ॥ ५०२ ॥ तम्हा आयारपरक्कमेणं, संवरसमाहिबहुलेणं।
चरिआ गुणा अ नियमा, अ हुंति साहूण दट्ठव्वा ॥ ५०३ ॥ चूलियंति, चूडां-प्राग्व्यावर्णितशब्दार्थां तुशब्दविशेषितां भावचूडा, प्रवक्ष्यामीति-प्रकर्षणावसरप्राप्ताभिधानलक्षणेन कथयामि, श्रुतं केवलिभाषितमिति, इयं हि चूडा श्रुतं-श्रुतज्ञानं वर्तते, कारणे कार्योपचाराद्, एतच्च केवलिभाषितं
अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणं, एवं च वृद्धवाद:-"कयाचिदार्ययाऽसहिष्णुः कूरगडुकप्रायः संयतश्चातुMमासिकादौ उपवासं कारितः, स तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्नाऽसौ तीर्थकरं पृच्छामीति गुणावर्जित
२१०॥
Jain Education Internal
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276