Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति
साधु
मिक्षुमाव
फलम्
श्रीदशवै० अ०१०
गा.४७९
॥ १९६॥
रूपवान् , आदेयः, न लाभमत्तो यथाऽहं लाभवान् , न श्रुतमत्तो यथाऽहं पण्डितः, अनेन कुलमदादिपरिग्रहः, अत एवाहमदान् सर्वानपि कुलादिविषयान्विवर्य-परित्यज्य धर्मध्यानरतो-यो यथागमं तत्र सक्तः स भिक्षुरिति ॥ ४७९ ॥ किंच-पवेयए इत्यादि, प्रवेदयति-कथयत्यार्यपदं-शुद्धधर्मपदं परोपकाराय महामुनि:-शीलवान् ज्ञाता एवंभूत एव वस्तुतो नान्यः, किमित्येतदेवमित्याह-धम्में स्थितः स्थापयति परमपि-श्रोतारं, तत्रादेयभावप्रवृत्तेः, तथा निष्क्रम्य वर्जयति कुशीललिंग-आरम्भादि कुशीलचेष्टितं, तथा न चापि हास्यकुहको-न हास्यकारिकुहकयुक्तो यः स भिक्षुरिति ।। ४८०॥ भिक्षुभावफलमाह-तं देहेति, तं देहवासमित्येवं प्रत्यक्षोपलभ्यमानं चारकरूपं शरीरावासमशुचिं शुक्रशोणितोद्भवत्वादिना, अशाश्वतं प्रतिक्षणपरिणत्या सदा त्यजति ममत्वानुबन्धपरित्यागेन, क इत्याह-नित्यहितेमोक्षसाधने सम्यग्दर्शनादौ स्थितात्मा-अत्यन्तसुस्थितः, स चैवंभृतश्छिच्चा जातिमरणस्य संसारस्य वन्धनं-कारण| मुपैति-सामीप्येन गच्छति भिक्षुः-यतिरपुनरागमां नित्यां जन्मादिरहितामित्यर्थः, गतिमिति-सिद्धिगतिम् ॥ ४८१॥ ब्रवीमीति पूर्ववत् ।। इति व्याख्यातं सभिश्वध्ययनम् १० ॥
अधुनौघतथूडे आरम्येते, अनयोश्चायमभिसम्बन्ध इहानन्तराध्ययने भिक्षुगुणयुक्त एव भिक्षुरुक्तः, स चैवंभूतोऽपि कदाचिकर्मपरतन्त्रत्वात् कर्मणश्च बलवत्त्वात् सीदेव , अतस्तत्स्थिरीकरणं कर्तव्यमिति, तदर्थाधिकार एव चूडाद्वयमभिधीयते, तच्चेदं
इह खल्लु भो! पवइएणं उप्पन्नदुक्खेणं संजमे अरइसमावन्नचित्तेणं ओहाणुप्पहिणा
Jain Education Interation
For Private & Personel Use Only
Aaw.jainelibrary.org

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276