Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति०
साघु० श्रीदशचै०
अ० १०
॥ १९३ ॥
Jain Education International
एतदेव स्पष्टयति-पडिमंति, प्रतिमां- मासादिरूपां प्रतिपद्य - सविधिमङ्गीकृत्य स्मशाने पितृवने, न विभेति न भयं याति, भैरवभयानि दृष्ट्वा - रौद्र भयहेतू नुपलभ्य वैतालिकादिरूपशब्दादि, विविधगुणतपोरतश्च नित्यं मूलगुणाद्यनशनादिसक्त सर्वकालं न शरीरमभिकाङ्क्षते निःस्पृहतया वार्त्तमानिकं भावि च य इत्थंभूतः स भिक्षुरिति ॥ ४७२ ॥ असइंति, न सकृदसकृत्सर्वदैवेत्यर्थः किमित्याह - व्युत्सृष्टत्यक्तदेह :- व्युत्सृष्टो भावप्रतिबन्धाभावेन, त्यक्तो - विभूषाकरणेन, देह: - शरीरं येन स तथाविधः, आक्रुष्टो वा ज ( य ) कारादिना, हतो वा दण्डादिना, लूषितो वा खड्गादिना, भक्षितो वा शृगालादिना, पृथिवीसमः - सर्वसहो मुनिर्भवति, न च रागादिना पीडयते, तथाऽनिदानो - भाविफलाशंसारहितः, अकुतूहलश्च नटादिषु य एवंभूतः स भिक्षुरिति ॥ ४७३ || भिक्षुस्वरूपाभिधानाधिकार एवाह-अभिभूयत्ति, अभिभूय - पराजित्य, कायेन शरीरेणापि न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभिभवे तवतस्तदनभिभवात्, परीषहान् क्षुदादीन्, समुद्धारयत्युत्तारयति, जातिपथात् संसारमार्गादात्मानं कथमित्याहविदित्वा - विज्ञाय, जातिमरण-संसारमूलं महाभयं महाभयकारणं, ततः- तपसि रतः सक्तः किंभूतः १ इत्याहश्रामण्ये - श्रमणानां सम्बन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति ॥ ४७४ ॥ इत्थति, हस्तसंयतः पादः संयत इति, कारणं विना कूर्मवल्लीन आस्ते, कारणे च सम्यग्गच्छति, तथा वाक्संयतः - अकुशलवाग्निरोधात् कुशलवागुदीरणेन संयतेन्द्रियो - निवृत्तविषयप्रसरः अध्यात्मरतः - प्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थं च यथावस्थितं विधिग्रहणशुद्धं विजानाति यः सम्यग्यथाविषयं स मिक्षुरिति ।। ४७५ ।।
१७
For Private & Personal Use Only
भिक्षु
स्वरूपम्
गा. ४७२४७५
॥ १९३ ॥
www.jainelibrary.org

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276