________________
सुमति
साधु० श्रीदशवै०
अ० १०
॥१९०॥
Jain Education International
तव असणं पाणगं वा, विविदं खाइमसाइमं लभित्ता । होही अट्ठो सुए परे वा, तं न निहे न निहावए जे स भिक्खू ॥ ४६८ ॥ तदेव असणं पाणगं वा, विविहं खाइमसाइमं लभित्ता । छंदिय साहम्मिआण मुझे, भुच्चा सज्झायरए जे स भिक्खू ॥ ४६९ ॥ न यग्गहियं कहं कहेज्जा, न य कुप्पे निहुइंदिए पसंते ।
संजमे धुवं जोगेण जुत्ते, उवसंते अविहेडए जे स भिक्खू ॥ ४७० ॥
किंच- चत्तारिचि, चतुरः क्रोधादीन् वमति तत्प्रतिपक्षाभ्यासेन सदा सर्वकालं कषायान्, ध्रुवयोगी चोचितनित्ययोगवांश्च भवति, बुद्धवचन इति तृतीयार्थे सप्तमी, तीर्थकरवचनेन करणभूतेन, ध्रुवयोगी भवति, यथागममेवेति भावः, अधनश्चतुष्पदादिरहितो निर्जातरूपरजतो निर्गतसुवर्णरूप्य इति भावः, गृहियोगं-मूर्च्छया गृहस्थसम्बन्धं परिवर्जयति सर्वैः प्रकारैः परित्यजति यः स भिक्षुरिति ॥ ४६६ ॥ तथा सम्मद्दिद्वीति, सम्यग्दृष्टिः- भावसम्यग्दर्शनी यः सदाऽमूढः - अविप्लुतः सभेचं मन्यते अस्त्येव ज्ञानं हेयोपादेयविषयमतीन्द्रियेष्वपि तपश्च बाह्याभ्यन्तरकर्म्ममलापनयनजलकल्पं संयमश्च नवकर्मानुपादानरूपः, इत्थं च दृढभावस्तपसा धुनोति पुराणं पापं भावसारतया प्रवृया,
For Private & Personal Use Only
मिक्षुस्वरूपम्
गा. ४६८
४७०
॥ १९०॥
www.jainelibrary.org