SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु० श्रीदश० अ० १० ॥ १८९ ॥ Jain Education Internal ततश्च न दोष इति ॥ ४६२ ।। तथा अनिलेति-अनिलेनानिलहेतुना चेलकर्णादिना न वीजयत्यात्मादि स्वयं, न वीजयति परैः, हरितानि-शष्पादीनि न छिनत्ति स्वयं न छेदयति परैः, बीजानि - हरितफलरूपाणि व्रीह्मादीनि सदा-सर्वकालं विवर्जयेत् संघट्टनादिक्रियया, सचित्तं नाहारयति यः कदाचित् अप्यपुष्टालम्बनः स भिक्षुरिति ॥ ४६३ || औद्देशिकादिपरिहारेण त्रसस्थावरपरिहारमाह-वहणमिति, वधनं हननं त्रसस्थावराणां - द्वीन्द्रियादिपृथिव्यादीनां भवति कृतौदेशिके, किंविशिष्टानां १ - पृथिवीतृणकाष्ठनिश्रितानां तथासमारम्भात्, यस्मादेवं तस्मादौशिकं कृतादि, अन्यच्च सावद्यं न भुङ्क्ते, न केवलं एतत् किन्तु नापि पचति स्वयं, न पाचयत्यन्यैः, न पचन्तमनुजानाति स भिक्षुरिति ॥ ४६४ ॥ रोइत्ति, रोचयित्वा - विधिग्रहणभावनाभ्यां प्रियं कृत्वा, किं तदित्याह - ज्ञातपुत्रवचनं भगवन्महावीरवचनं आत्मसमान् - आत्मतुल्यान्मन्यते षडपि कायान् पृथिव्यादीन्, पञ्च चेति चशन्दोऽपिशब्दार्थः पञ्चापि स्पृशति-सेवते महाव्रतानि पञ्चाश्रवसंवृतश्च द्रव्यतोऽपि पञ्चेन्द्रियसंवृतश्च यः स भिक्षुरिति ॥ ४६५ ।। चत्तारि वमे सया कसाए, धुवजोगी य हवेज बुद्धवयणे । अहणे निजायवरयणे, गिहिजोगं परिवज्जए जे स भिक्खू ॥ ४६६ ॥ सम्माद्दट्ठी सया अमूढे, अस्थि हु नाणे तवे संजमे य । तवसा धुण पुराणपावगं, मणवयकायसुसंवुडे जे स भिक्खू ॥ ४६७ ॥ For Private & Personal Use Only मिक्षु स्वरूपम् गा. ४६६ ४६७ 1186811 www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy