________________
श्री
सुमतिसाधु दशवै० अ०४
॥४२॥
बीजप्रतिष्ठितेषु वा रूढेषु वा रूढप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु चा हरितप्रतिष्ठितेषु
वासजीवछिन्नेषु वा छिन्नप्रतिष्ठितेषु वा सचित्तेषु वा सचित्तकोलप्रतिनिश्रितेषु वा, इह बीज-शाल्यादि. तत्प्रतिष्ठितमासन( हार)- यतना शयनादि गृह्यते, एवं सर्वत्र वेदितव्यं, रूढानि-स्फुटितबीजानि, तत्प्रतिष्ठितानि, जातानि-स्तम्बीभूतानि, हरितानि- सू०१५ दादीनि, छिन्नानि-प्रहरणविशेषपरश्वादिभिवृक्षात् पृथक् स्थापितानि, आर्द्राण्यपरिणतानि तदङ्गानि गृह्यन्ते सचित्तानिअण्डकानि कोलो-घुणस्तत्प्रतिनिश्रितानि-तदुपरिवर्तीनि दार्वादीनि गृह्यन्ते, एतेषु किमित्याह-न गच्छेजा-न गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वतयेत् , तत्र गमनमन्यतोऽन्यत्र, स्थानमेकत्रैव, निषीदनं-उपवेशनं, त्वग्व-स्वपनं, एतत् स्वयं न कुर्यात् , तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् न निषीदयेत् न त्वग्वत्र्तयेत्-न स्वापयेत् , तथान्यं स्वत एव गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनुजानीयादिति पूर्ववत् । १४ ।।
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिआ वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से कीडं वा पयंगं वा कुंथु वा पिपीलियं वा हत्थंसि वा पायंसि वा बाहंसि वा ऊरंसि वा उदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहसि वा कंबलंसि वा पायपुंछणसि वा रयहरणंसि वा गोच्छगंसि वा उंडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सेजंसि वा संथारगंसि वा अन्नयरंसि वा तहप्पगारे उवगरणजाए तओ संजयामेव
॥४२॥
Jan Education Intema
For Private
Personal Use Only
Nawjainelibrary.org