Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुमति- साधु श्रीदशबैक
श्रुतसमाधिः
गा.४५६
उ०४
॥१८॥
बुध्यते, तच्चावबुद्धं सत्पुनरधितिष्ठति-यथावत्करोति, न च कुर्वमपि मानमदेन-मानगर्वेण माद्यति-मदं याति, विनयसमाधौ-विनयसमाधिविषये आयतार्थिका-मोक्षार्थीति ॥ ४५५ ॥
चउबिहा खलु सुयसमाही भवइ, तंजहा-सुयं मे भविस्सइत्ति अज्झाइयव्वं भवइ १, एगग्गचिचोभविस्सामित्ति अज्झाइयवयं भवइ २, अप्पाणं ठावइस्सामित्ति अज्झाइयवयं भवड ३.ठिओ परं ठावइस्सामित्ति अज्झाइयव्वयं भवइ४ चउत्थं पयं भवइ।सू०१८। भवइ य एत्थ सिलोगोनाणमेगग्गचित्तो य, ठिओ अ ठावई परं । सुयाणि य अहिजिता, रयो सुयसमाहिए ॥४५६॥
उक्तो विनयसमाधिः, श्रुतसमाधिमाह-चउब्विहा इत्यादि, चतुर्विधः खलु श्रुतसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः । श्रुतं मे आचारादि द्वादशाचं भविष्यतीत्यनया बुद्ध्या अध्येतव्यं भवति, न गौरवाद्यालम्बनेन १, तथा अध्ययनं कुर्वन्नेकाग्रचित्तो भविष्यामि न च विप्लुतचित्त इत्यध्येतव्यं भवति अनेन चालम्बनेन २, तथाऽध्ययनं कुर्वन् विदितधर्मतत्त्व आत्मानं स्थापयिष्यामि शुद्धधर्म इत्यनेन चालम्बनेनाध्येतव्यं भवति ३, तथा अध्ययनफलात स्थितः स्वयं धर्मे परं विनेयं स्थापयिष्यामि तत्रैवेत्यध्येतव्यं भवत्यनेन चालम्बनेनाध्येतव्यं ४ चतुर्थ पदं भवति ।१८। भवति चात्र श्लोक इति पूर्ववत् , स चायं नाणमिति, ज्ञानमित्यध्ययनपरस्य ज्ञानं भवत्येकाग्रचित्तश्च तत्परतया एकाग्रालम्बनश्च भवति, स्थित इति विवेकाद्धर्मस्थितो भवति, स्थापयति परमिति स्वयं धर्मस्थितत्वादन्यमपि स्थाप
॥१८॥
Jain Education Inter
For Private 3 Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276