Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 216
________________ सुमति साधु० श्रीदशवै० अ० ९, उ० ४ ॥ १८४॥ Jain Education Interna यति श्रुतानि च नानाप्रकाराण्यधीते, अधीत्य च रतः - सक्तो भवति, श्रुतसमाधाविति ॥ ४५६ ॥ खलु तवसमाही भवइ, तंजहा - नो इहलोगट्टयाए तवमहिद्वेज्जा १, नो परलोगट्टयाए तवमहिट्टेज्जा २, नो कित्तिवण्णसहसिलोगट्टयाए तवमहिट्टेज्जा ३, नन्नत्थ निज्जरट्ठयाए तवमहिट्ठेजा ४, चउत्थं पर्यं भवइ । सू० १९ । भवइ य एत्थ सिलोगो - विविहगुणतवारेए य निच्चं, भवइ निरासए निज्जरट्ठिए । तवसा घुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ॥ ४५७॥ उक्तः श्रुतसमाधिः, तपःसमाधिमाह - चउव्विहा इत्यादि, चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमिहलोकनिमित्तं लब्ध्यादिवाञ्छया तपः - अनशनादिरूपमधितिष्ठेत् कुर्यात् धर्मि - लवत् १, तथा न परलोकार्थं - जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद् ब्रह्मदत्तवत् २, एवं न कीर्त्तिवर्णशब्दघार्थमिति, सर्वदिग्व्यापी साधुवादः कीर्त्तिः, एक दिग्व्यापी वर्णो, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थ तपोऽधितिष्ठेत् ३, अपि तु नान्यत्र निर्जरार्थमिति, न कर्म्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाधितिष्ठेदित्यर्थः ४, चतुर्थं पदं भवति । १९ । भवति चात्र श्लोक इति पूर्ववत् स चायंविवित्यादि, विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति, निराशोनिष्प्रत्याश इहलोकादिषु, निर्जरार्थिकः कर्मनिर्जरार्थी, स एवंभूतः तपसा विशुद्धेन धुनोति - अपनयति पुराणपापं For Private & Personal Use Only तप समाधिः सू० १९, गा. ४५७ ॥ १८४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276