SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ सुमति साधु० श्रीदशवै० अ० ९, उ० ४ ॥ १८४॥ Jain Education Interna यति श्रुतानि च नानाप्रकाराण्यधीते, अधीत्य च रतः - सक्तो भवति, श्रुतसमाधाविति ॥ ४५६ ॥ खलु तवसमाही भवइ, तंजहा - नो इहलोगट्टयाए तवमहिद्वेज्जा १, नो परलोगट्टयाए तवमहिट्टेज्जा २, नो कित्तिवण्णसहसिलोगट्टयाए तवमहिट्टेज्जा ३, नन्नत्थ निज्जरट्ठयाए तवमहिट्ठेजा ४, चउत्थं पर्यं भवइ । सू० १९ । भवइ य एत्थ सिलोगो - विविहगुणतवारेए य निच्चं, भवइ निरासए निज्जरट्ठिए । तवसा घुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ॥ ४५७॥ उक्तः श्रुतसमाधिः, तपःसमाधिमाह - चउव्विहा इत्यादि, चतुर्विधः खलु तपःसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमिहलोकनिमित्तं लब्ध्यादिवाञ्छया तपः - अनशनादिरूपमधितिष्ठेत् कुर्यात् धर्मि - लवत् १, तथा न परलोकार्थं - जन्मान्तरभोगनिमित्तं तपोऽधितिष्ठेद् ब्रह्मदत्तवत् २, एवं न कीर्त्तिवर्णशब्दघार्थमिति, सर्वदिग्व्यापी साधुवादः कीर्त्तिः, एक दिग्व्यापी वर्णो, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लाघा, नैतदर्थ तपोऽधितिष्ठेत् ३, अपि तु नान्यत्र निर्जरार्थमिति, न कर्म्मनिर्जरामेकां विहाय तपोऽधितिष्ठेत्, अकामः सन् यथा कर्मनिर्जरैव फलं भवति तथाधितिष्ठेदित्यर्थः ४, चतुर्थं पदं भवति । १९ । भवति चात्र श्लोक इति पूर्ववत् स चायंविवित्यादि, विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति, निराशोनिष्प्रत्याश इहलोकादिषु, निर्जरार्थिकः कर्मनिर्जरार्थी, स एवंभूतः तपसा विशुद्धेन धुनोति - अपनयति पुराणपापं For Private & Personal Use Only तप समाधिः सू० १९, गा. ४५७ ॥ १८४॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy