________________
सुमति
साघु०
श्रीदशवे०
अ० ९,
उ० ४
॥१८५॥
Jain Education International
चिरन्तनं कर्म, नवं च न वनात्येवं युक्तः सदा तपःसमाधाविति ॥ ४५७ ॥
चउब्विहा खलु आयारसमाही भवइ, तंजहा - नो इहलोगट्टयाए आयारमहिट्टेजा १, नो परलोगट्टयाए आयारमहिद्वेज्जा २, नो कित्तिवण्णसहसिलोगट्टयाए आयारमहिद्वेज्जा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिना ४, चउत्थं पयं भवइ । सू० २० । भवइ य एत्थ सिलोगोजिणवयणरए अतितिणे, पडिपुन्नाययमाययट्ठिए ।
आयारसमाहिसंवुडे, भवइ य दंते भावसंघए ॥ ४५८ ॥ अभिगम चउरो समाहिओ, सुविसुद्ध सुसमाहियप्पओ । विउलहियं सुहावहं पुणो, कुवइ असो पयखेममप्पणो ॥ ४५९ ॥
जाइ (जरा) मरणाओ मुच्चई, इत्थंथं च चएइ सव्वसो ।
सिद्धे वा भवइ सासए, देवे वा अप्परए महड्डिए । ४६० ॥ ति बेमि ॥ ९-४ ॥ विणयास माहीणामज्झयणं समत्तं ९ ॥
For Private & Personal Use Only
आचार
समाधिः
सू० २०,
गा. ४५८४६०
॥१८५॥
www.jainelibrary.org