Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 218
________________ सुमतिसाधु० श्रीदश० अ० ९, उ० ४ ॥१८६॥ Jain Education International उक्तः तपःसमाधिः, आचारसमाधिमाह - चउव्विहा इत्यादि, चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्याद्याचाराभिधानभेदेन पूर्ववत्, यावन्नान्यत्रार्हतैरर्हत्सम्बन्धिभिर्हेतुभिरनाश्रवत्वादिभिः आचारं - मूलगुणोत्तरगुणमयमधितिष्ठेत्, निरीहः सन् यथा मोक्ष एव भवतीति चतुर्थ पदं भवति । २० । भवति चात्र श्लोक इति पूर्ववत् स चायं - जिणवयणरए इत्यादि, जिनवचनरतः - आगमे सक्तः, अतिन्तिन:- न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयतमायातार्थिकः - अत्यन्तं मोक्षार्थी आचारसमाधिसंवृत इत्याचारे यः 'समाधिस्तेन स्थगिताश्रवद्वारः सन् भवति च दान्त - इन्द्रियनोइन्द्रियदमाभ्यां भावसन्धको - भावो - मोक्षस्तत्सन्धक आत्मनो मोक्षासनकारीति ।। ४५८ ।। सर्वसमाधिफलमाह-अभिगमेति, अभिगम्य-विज्ञायासेन्य च चतुरः समाधी - ननन्तरोदितान्, सुविशुद्ध मनोवाक्कायैः सुसमाहितात्मा सप्तदशविधे संयमे, स एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावहं पुनरिति विपुलं विस्तीर्ण हितं तदात्वे आयत्यां च पथ्यं सुखमावहति प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं स्थानं, क्षेमं - शिवं, आत्मन एव, न त्वन्यस्येति अनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति ॥ ४५९ ॥ एतदेव स्पष्टयति- जाइ इति, जातिजरामरणात् - जन्मजरामरणात्संसारान्मुच्यते, असौ सुसाधुरित्थंस्थं चेति इदंप्रकारमापन्नमित्थं इत्थं तिष्ठतीतीत्थंस्थं - नारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च चएह-त्यजति सर्वशः सर्वैः प्रकारैरपुनर्ब्रहण तथा, एवं सिद्धो वा कर्मक्षयात् सिद्धो भवति, शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वाऽल्परतः - पामापरिगत कण्डूयनकल्परतरहितो महर्द्धिकः - अनुत्तरवैमानिकादिः ।। ४६० ॥ ब्रवीमीति पूर्ववत् ।। इति विनयसमाधौ चतुर्थ उद्देशकः ॥ For Private & Personal Use Only समाधि फलम् सू० २०, गा. ४५८ ४६० १८६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276