Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 127
________________ सुमतिसाधु मीदशवै० अ०५, उ०२ मायामृषावादनिषेधः मा.२०४२०८ ॥९५॥ लद्धणवि देवत्तं, उववन्नो देवकिविसे। तत्थावि से न याणाइ, किं मे किच्चा इमं फलं? ॥२०६ ॥ तत्तोवि से चइत्ताणं, लब्भिही एलमूअगं। नरयं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥ २०७॥ | एअंच दोसं दट्ठणं, नायपुत्तेण भासिअं। अणुमायपि मेहावी, मायामोसं विवजए ॥२०८॥ ___ स्तेनाधिकार एवेदमाह-तवत्ति, तपस्तेनो वाइस्तेनो रूपस्तेनश्च यो नरः कश्चिद् आचारभावस्तेनश्च [नामक्षपकरूपश्च] पालयन्नपि क्रियां तथाभावदोषात् करोति देवकिल्विषं कर्म निवर्तयतीत्यर्थः, तत्र तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टः, त्वमसी क्षपक इति', पूजाद्यर्थमाह-अहं, अथवा वक्ति-साधव एव क्षपकास्तूष्णीं वाऽऽस्ते, एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित्पृष्ट इति । एवं रूपस्तेनो राजपुत्रादेस्तुल्यरूपः। एवमाचारस्तेनो विशिष्टाचारवर्तितुल्यरूप इति । भावस्तेनस्तु परोत्प्रेधितं कथश्चित्केनचित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति ॥२०५।। अयं चेत्थंभूतः, लणवित्ति, लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्बिषे-देवकिल्विषिका ये, तत्राप्यसौ न जानाति विशुद्धावध्यभावात् , किं मम कृत्वेदं फलं-किल्बिषिकदेवत्वमिति ॥ २०६॥ अस्यैव दोषान्तरमाह-तत्तोत्ति, ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एलमूकता-अजभाषानुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, धिर्यत्र सुदुर्लभः-सकलसम्पनिबन्धना यत्र जिनधर्मप्राप्तिरापा । इह च प्राप्नोत्येलमुकवामिति वाच्ये असमाक्प्राप्तिरूयापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति ॥२०७।। प्रकृतमुपसंहरति ॥१५॥ Jain Educat an international For Private Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276