SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु मीदशवै० अ०५, उ०२ मायामृषावादनिषेधः मा.२०४२०८ ॥९५॥ लद्धणवि देवत्तं, उववन्नो देवकिविसे। तत्थावि से न याणाइ, किं मे किच्चा इमं फलं? ॥२०६ ॥ तत्तोवि से चइत्ताणं, लब्भिही एलमूअगं। नरयं तिरिक्खजोणिं वा, बोही जत्थ सुदुल्लहा ॥ २०७॥ | एअंच दोसं दट्ठणं, नायपुत्तेण भासिअं। अणुमायपि मेहावी, मायामोसं विवजए ॥२०८॥ ___ स्तेनाधिकार एवेदमाह-तवत्ति, तपस्तेनो वाइस्तेनो रूपस्तेनश्च यो नरः कश्चिद् आचारभावस्तेनश्च [नामक्षपकरूपश्च] पालयन्नपि क्रियां तथाभावदोषात् करोति देवकिल्विषं कर्म निवर्तयतीत्यर्थः, तत्र तपस्तेनो नाम क्षपकरूपकल्पः कश्चित् केनचित् पृष्टः, त्वमसी क्षपक इति', पूजाद्यर्थमाह-अहं, अथवा वक्ति-साधव एव क्षपकास्तूष्णीं वाऽऽस्ते, एवं वास्तेनो धर्मकथकादितुल्यरूपः कश्चित्केनचित्पृष्ट इति । एवं रूपस्तेनो राजपुत्रादेस्तुल्यरूपः। एवमाचारस्तेनो विशिष्टाचारवर्तितुल्यरूप इति । भावस्तेनस्तु परोत्प्रेधितं कथश्चित्केनचित् श्रुत्वा स्वयमनुत्प्रेक्षितमपि मयैतत्प्रपञ्चेन चर्चितमित्याहेति ॥२०५।। अयं चेत्थंभूतः, लणवित्ति, लब्ध्वापि देवत्वं तथाविधक्रियापालनवशेनोपपन्नो देवकिल्बिषे-देवकिल्विषिका ये, तत्राप्यसौ न जानाति विशुद्धावध्यभावात् , किं मम कृत्वेदं फलं-किल्बिषिकदेवत्वमिति ॥ २०६॥ अस्यैव दोषान्तरमाह-तत्तोत्ति, ततोऽपि देवलोकादसौ च्युत्वा लप्स्यते एलमूकता-अजभाषानुकारित्वं मानुषत्वे, तथा नरकं तिर्यग्योनि वा पारम्पर्येण लप्स्यते, धिर्यत्र सुदुर्लभः-सकलसम्पनिबन्धना यत्र जिनधर्मप्राप्तिरापा । इह च प्राप्नोत्येलमुकवामिति वाच्ये असमाक्प्राप्तिरूयापनाय लप्स्यत इति भविष्यत्कालनिर्देश इति ॥२०७।। प्रकृतमुपसंहरति ॥१५॥ Jain Educat an international For Private Personal Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy