SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ सुमति साधु० श्रीश० अ० ५, उ० २ ॥ ९६ ॥ Jain Education Intern एयं चेति, एनं दोषं - अनन्तरोदितं सत्यपि श्रामण्ये किल्बिषकत्वादिप्राप्तिरूपं दृष्ट्वा आगमतो ज्ञातपुत्रेण-भगवता वर्द्धमानेन भाषितं - उक्तं अणुमात्रमपि स्तोकमात्रमपि किमुत प्रभूतं १ मेघावी मर्यादावर्त्ती, मायामृषावादअनन्तरोदितं विवर्जयेत्परिवर्जयेदिति ॥ २०८ ॥ सिक्खिऊण भिक्खे सण सोहिं, संजयाण बुद्धाण सगासे । तत्थ भिक्खु सुप्पणिहिइंदिए, तिब्वलज्जगुणवं विहरिज्जासि ॥ २०९ ॥ त्तिबेमि । ॥ पंचमं पिंडेसणानामज्झयणं समत्तं ॥ अध्ययनार्थमुपसंहरन्नाह - सिक्खिणत्ति, शिक्षयित्वाऽधीत्य भिक्षैषणाशुद्धि - पिण्ड मार्गणाशुद्धिमुद्रमादिरूपां केभ्यः सकाशादित्याह संयतेभ्यः साधुभ्यः, बुद्धेभ्योऽयगततश्वेभ्यो गीतार्थेभ्यो न द्रव्यसाधुभ्यः सकाशात् । ततः किमित्याह तत्र भिक्षैषणायां भिक्षुः-साधुः सुप्रणिहितेन्द्रियः - श्रोत्रादिभिर्गाढं तदुपयुक्तस्तीवलज्जः - उत्कृष्टसंयमः सन् , अनेन प्रकारेण गुणवान् विहरेत्- सामाचारीपालनं कुर्यात्, ब्रवीमीति पूर्ववदिति ॥ २०९ ॥ ॥ इति पिण्डेषणाध्ययने द्वितीय उद्देशकः समाप्तः, समाप्तं च पिण्डेषणाध्ययनम् ५ ॥ --— For Private & Personal Use Only उपदेशः गा. २०९ ॥ ९६ ॥ www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy