SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ शुद्धवृत्तस्य फलम् गा. २०१० २०४ सुमति 16 एवं तु सगुणप्पेही, अगुणाणं च विवजए । तारिसो मरणंतेऽवि, आराहेइ संवरं ॥ २०३ ॥ साधु आयरिए आराहेइ, समणे आवि तारिसे। गिहत्थावि ण(एणं) पूयंति, जेण जाणंति तारिसं ॥२०४॥ श्रीदशवै. अ०५, यतश्चैवमत एतद्दोपपरिहारेण तवंति, तपःप्रकरोति मेधावी-मर्यादावर्ती, प्रणीतं-स्निग्धं वर्जयति रसं घृतादिकं, न केवलमेतत्करोति अपि तु मद्यप्रमादविरतो, नास्ति क्लिष्टसच्चानामकृत्यमित्येवं प्रतिषेधः। तपस्वी-साधुः उ०२ अत्युत्कर्ष:-अहं तपस्वीत्युत्कर्षरहित इति सूत्रार्थः ॥२०९ ॥ तस्सत्ति, तस्येत्थंभूतस्य पश्यत कल्याणं-गुण॥ ९४॥ सम्पद्रपं संयमम् । किं विशिष्टमित्याह-अनेकसाधुपूजितं पूजितमिति-सेवितमाचरितं, विपुलं-विस्तीर्ण विपुलमोक्षावह त्वात् । अर्थसंयुक्तं-तुच्छतादिपरिहारेण निरुपमसुखरूपमोक्षसाधनत्वात् , कीर्तयिष्ये अहं शृणुत मे-ममेति ॥ २०२ ॥ एवं तु, एवं तु-उक्तेन प्रकारेण स-साधुर्गुणप्रेक्षी-गुणान्-अप्रमादादीन् प्रेक्षते तच्छीलश्च य इत्यर्थः, तथा अगुणानां च-प्रमादादीनां स्वगतानामनासेवनेन परगतानां चाननुमत्या विवर्जका-त्यागी, तादृशः-शुद्धवृत्तो मरणान्तेऽपिमरण( चरम )कालेऽपि आराधयति संवरं-चारित्रं सदैव कुशलबुद्ध्या तबीजपोषणादिति ॥२०३ ॥ आयरियएत्ति, आचार्यान् आराधयति, शुद्धभावत्वात् । श्रमणांश्चापि तादृशः समाराधयति, शुद्धभावत्वादेव, गृहस्था अप्येनंशुद्धवृत्तं पूजयन्ति, किमिति ? येन जानन्ति तादृशं-शुद्धवृत्तमिति ॥ २०४ ॥ तवतेणे वयतेणे, रूवतणे अ जे नरे । आयारभावतेणे अ, कुबई देवकिविसं ॥ २०५ ॥1 ॥९४ ॥ Jain Education Internation For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy