________________
सुमति
सुरापान
। दोषः
साधु श्रीदशवै० अ०५, उ०२
गा.१९५
२००
गामयाधनेन परमार्थतापरपक्षयोः, तथा अतृप्तिदुःख अापलापेन वर्द्धते तस्य
॥ ९३ ॥
वादविषयं एतत् सूत्रमल्पसागारिकविधानेन व्याचक्षत इति ॥ १९५॥ अत्रैव दोषमाह-पियएत्ति, पिवत्येको-धर्मसहायविप्रमुक्त एकान्तस्थितो वा स्तेनः-चौरोऽसौ भगवददत्तग्रहणात अन्योपदेशयाचनाद्वा न मां कश्चिन्जानाति विभावयन् तस्येत्थंभूतस्य पश्यत दोषानैहिकान् पारलौकिकांश्च निकृति च-मायारूपां शृणुत ममेति ॥ १९६ ॥ वड्डइत्ति, वर्धते शोण्डिका-तदत्यन्ताभिष्वङ्गरूपा तस्य मायामृषावादं चेत्येकवद्भावः, प्रत्युपलब्धापलापेन वर्धते तस्य भिक्षोः, इदं च भवपरम्पराहेतुरनुबन्धदोषात , तथाऽयशश्च स्वपक्षपरपक्षयोः, तथा अतृप्तिदुःख-अनिर्वाणं, तदलामे सततं चासाधुता लोके व्यवहारतश्चरणपरिणामवाधनेन परमार्थत इति ॥१९७॥ निच्चुब्विगोत्ति, स इत्थंभूतो नित्योद्विग्न:-सदा अप्रशान्तो यथा स्तेनः-चौरः आत्मकर्मभिः-स्वदुश्चरितैः दुर्मतिः-दुर्बुद्धिस्तादृशः-क्लिष्टचित्तो(सत्त्वो) मरणान्तेऽपिचरमकालेऽपि नाराधयति संवरं-चारित्रं, सदैवाकुशलवुद्धथा तबीजाभावादिति ॥ १९८।। तथा आयरिएत्ति आचायोन् नाराधयत्यशुद्धभावत्वात् श्रमणांश्चापि तादृशो नाराधयत्यशुद्धभावत्वादेव, गृहस्था अप्येनं दुष्टशील गहॅन्तिकुत्सन्ति । किमिति ?, येन जानन्ति तादृशं-दुष्टशीलमिति ॥१९९।। एवं तु त्ति, एवं तु उक्तेन प्रकारेण अगुणप्रेक्षीअगुणान्-प्रमादादीन् प्रेक्षते तच्छीलच य इत्यर्थः। तथा गुणानां चाप्रमादादीनां स्वगतानामनासेवनेन परगताना च प्रद्वेषेण विवर्जकः-त्यागी, तादृशः-क्लिष्टचित्तो मरणान्तेऽपि नाराधयति संवरं-चारित्रमिति गाथार्थः ॥ २०० ।। तवं कुबइ मेहावी, पणीअं वजए रसं। मज्जप्पमायविरओ, तवस्सी अइउक्कसो ॥ २०१॥ तस्स पस्सह कल्लाणं, अणेगसाहपइअं। विउलं अत्थसंजुत्तं, कित्तइस्सं सुणेह मे ॥ २०२ ॥
पि तादृशो नाति॥१९९॥ एवं मादादीनां स्वा
॥ ९३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org