SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सुमतिसाधु श्रीदशवै० सुरापाननिषेधः गा. १९५ उ.२ ॥ ९२ ।। वा, मानसन्मानकामका एवं कुर्यात् । तत्र वन्दनाभ्युत्थानलाभनिमित्तो मानो, वस्त्रपात्रादिलाभनिमित्तश्च सन्मान इति । म चैवम्भृतो बहु-अतिप्रचुरं प्रधानसंक्लेशयोगात् प्रसूते-निवर्तयति पापं, तद्गुरुत्वादेव सम्यगनालोचयन् मायाशल्यं च-भावशल्यं च करोतीति ॥ १९४ ॥ सुरं वा मेरगं वा वि, अन्नं वा मज्जगं रसं । ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ॥१९५॥ पियए एगओ तेणो, न मे कोइ विआणइ। तस्स पस्सह दोसाई, निअर्डिं च सुणेह मे ॥ १९६ ॥ वड्ढई सुंडिआ तस्स, मायामोसं च भिक्खुणो। अयसो अ अनिवाणं, सययं च असाहुआ।। १९७॥ निच्चुबिगो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंतेऽवि, न आराहेइ संवरं ॥ १९८ ॥ आयरिए नाराहेइ, समणे आवि तारिसे। गिहत्थावि ण गरिहंति, जेण जाणंति तारिसं ॥ १९९ ॥ एवं तु अगुणप्पेही, गुणाणं च विवजए । तारिसो मरणंतेऽवि, ण आराहेति संवरं ॥ २०० ॥ प्रतिषेधान्तरमाह-सुरं वेति, सुरां वा-पिष्टादिनिष्पत्रां, मेरकं चापि-प्रसन्नाख्या, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा, ] मद्यरसं-सीध्वादिरूपं, ससाक्षिक-सदापरित्यागसाक्षिकेबलिप्रतिषिद्धं न पिबेत् भिक्षुः, अनेनात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । किमिति न पिबेदित्याह-यशः संरक्षनात्मनः, यशःशब्देन संयमोऽभिधीयते । अन्ये तु ग्लानाप का॥९२॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600093
Book TitleDashvaikalikam
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1954
Total Pages276
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy