________________
सुमतिसाधु श्रीदशवै०
सुरापाननिषेधः गा. १९५
उ.२
॥ ९२ ।।
वा, मानसन्मानकामका एवं कुर्यात् । तत्र वन्दनाभ्युत्थानलाभनिमित्तो मानो, वस्त्रपात्रादिलाभनिमित्तश्च सन्मान इति । म चैवम्भृतो बहु-अतिप्रचुरं प्रधानसंक्लेशयोगात् प्रसूते-निवर्तयति पापं, तद्गुरुत्वादेव सम्यगनालोचयन् मायाशल्यं च-भावशल्यं च करोतीति ॥ १९४ ॥ सुरं वा मेरगं वा वि, अन्नं वा मज्जगं रसं । ससक्खं न पिबे भिक्खू, जसं सारक्खमप्पणो ॥१९५॥ पियए एगओ तेणो, न मे कोइ विआणइ। तस्स पस्सह दोसाई, निअर्डिं च सुणेह मे ॥ १९६ ॥ वड्ढई सुंडिआ तस्स, मायामोसं च भिक्खुणो। अयसो अ अनिवाणं, सययं च असाहुआ।। १९७॥ निच्चुबिगो जहा तेणो, अत्तकम्मेहिं दुम्मई । तारिसो मरणंतेऽवि, न आराहेइ संवरं ॥ १९८ ॥ आयरिए नाराहेइ, समणे आवि तारिसे। गिहत्थावि ण गरिहंति, जेण जाणंति तारिसं ॥ १९९ ॥ एवं तु अगुणप्पेही, गुणाणं च विवजए । तारिसो मरणंतेऽवि, ण आराहेति संवरं ॥ २०० ॥
प्रतिषेधान्तरमाह-सुरं वेति, सुरां वा-पिष्टादिनिष्पत्रां, मेरकं चापि-प्रसन्नाख्या, सुराप्रायोग्यद्रव्यनिष्पन्नमन्यं वा, ] मद्यरसं-सीध्वादिरूपं, ससाक्षिक-सदापरित्यागसाक्षिकेबलिप्रतिषिद्धं न पिबेत् भिक्षुः, अनेनात्यन्तिक एव तत्प्रतिषेधः, सदासाक्षिभावात् । किमिति न पिबेदित्याह-यशः संरक्षनात्मनः, यशःशब्देन संयमोऽभिधीयते । अन्ये तु ग्लानाप
का॥९२॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org