Book Title: Dashvaikalikam
Author(s): Kanchanvijay, Kshemankarsagar
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 197
________________ विनय गुणाः सुमतिसाधु श्रीदशवै० अ०९, गा. ४१६ ५१७ ॥१६५॥ आयरिएत्ति, महाकरा ज्ञानादिभावरत्नापेक्षया आचार्या महैषिणो-मोक्षैषिणः, कथं महैषिण इत्याह-समाधियोगश्रुतशीलवुद्धिभिः समाधियोगैः-ध्यानविशेषैः श्रुतेन-द्वादशाङ्गाभ्यासेन शीलेन-परद्रोहविरतिरूपेण बुद्ध्या च औत्पत्तिक्यादिरूपया, अन्ये तु व्याचक्षते-समाधियोगश्रुतशीलबुद्धीनां महाकरा इति । तानेवंभूतानाचार्यान् संप्राप्तुकामोऽनुत्तराणि ज्ञानादीन्याराधयेद्विनयकरणेन, न सकृदेव, अपि तु तोषयेत्-असकृत्करणेन तोषं ग्राहयेत् धर्मकामोनिर्जरार्थी, न तु ज्ञानादिफलापेक्षयेति ॥ ४१४॥ सोचाणंति, श्रुत्वा मेधावी सुभाषितानि-गुराधनफलाभिधायीनि, | किमित्याह-सुश्रूषयेत्सदाचार्यानप्रमत्तो-निद्रादिविरहितस्तदाज्ञां कुर्वीतेत्यर्थः, य एवं गुरुसुश्रूषापस स आराध्य | गुणाननेकान् ज्ञानादीन् प्रामोति सिद्धिमनुत्तरां, मुक्तिमित्या, अनन्तरं सुकुलादिपरम्परया वा॥४१५।। ब्रवीमीति पूर्ववत्॥ इति विनयसमाधायुक्तः प्रथम उद्देशकः ९-१॥ विनयाधिकारवानेव द्वितीय उच्यते, तत्रेदमादिसूत्रं मूलाउ खंधप्पभवो दमस्स. खंधाउ पच्छा समुर्विति साहा। साहप्पसाहा विरुहंति पत्ता, तओ सि पुष्पं च फलं रसोय ॥ ४१६ ॥ एवं धम्मस्स विणओ. मलं परमो से मक्खो। जेण कित्तिं सुयं सिग्छ, नीसेसं चाभिगच्छ॥४१७॥ मूलाउ इति, मूलादादिप्रबन्धात् स्कन्धप्रभवः-स्थुडोत्पादः, कस्येत्याह-द्रुमस्य-वृक्षस्य, ततः-स्कन्धात्सका. | ॥१६५॥ Jan Education Intern For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276