________________
श्रीसुमति
साधु०
दश०
अ० ४
॥ ४० ॥
Jain Education Intern
न समनुजानीयादित्यादि पूर्ववत् । १२ ।
सेभिक्खू वा भिक्खुणी वा संजयविरय पडिहयपञ्चक्खायपात्रकम्मे दिया वा राओ वाओ वापरसागओ वा सुत्ने वा जागरमाणे वा से सिएण वा विहुणेण वा तालियंटेण वा पत्तेण वा पतभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्थेण वा वेलेण वा चेकन्नेण वाहत्थेण वा मुद्देण वा अप्पणो वा कार्य बाहिरं वावि पोग्गलं न फुमिज्जा न वीएजा अन्नं न फुमाविज्जा न वीयाविज्जा अन्नं फुमंतं वा वीयंतं वा न समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते ! पक्किमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १३ ।
'से भिक्खू वा' इत्यादि यावज्जागरमाणे वत्ति पूर्ववदेव से सिएण वे 'त्यादि, तद्यथा-सितेन वा विधुवनेन वातालवृन्तेन वा पत्रेण वा शाखया वा शाखाभङ्गेन वा पेहुणेन वा पेहुणहस्तेन वा चेलेन वा चेलकर्णेन वा इस्तेन वा मुखेन वा, इह सितं चामरं, विधुवनं व्यजनं, तालवृन्तं तदेव मध्यग्रहणच्छिद्रं द्विपुढं, पत्र-पद्मिनीपत्रादि, शाखा - वृक्षडाल शाखाभङ्गं - तदेकदेशः, पेहुणं - मयूरादिपिच्छं, पेहुणहस्तकः -- तत्समूहः, चेलं वस्त्रं, चेलकर्णः - तदेकदेशः, हस्तमुखे- प्रतीते,
For Private & Personal Use Only
वायुकाययतना
सू० १३
॥ ४० ॥
www.jainelibrary.org