________________
श्रीसुमति
साधु०
दशवै०
अ० ४
॥ ३९ ॥
Jain Education Intern
एगओ वा परिसागओ वा सुते वा जागरमाणे वा से अगणिं वा इंगालं वा मुम्मुरं वा अचिं वा जालं वा अलायं वा सुद्धागणिं वा उक्कं वा न उंजेजा न घट्टेजा न उज्जालेज्जा न निघावेजा अन्नं न उंजावेजा न घट्टावेजा न उज्जालावेजा न निवावेज्जा अनं उंजंतं वा घट्टतं वा उज्जालंतं वा निवावतं वा न समणुजाणेजा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेम करतंपि अन्नं न समणुजाणामि, तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि | सू० १२ ।
से भिक्खू वा इत्यादि, यावज्जागरमाणे वति पूर्ववदेव, 'से अगणि वा' इत्यादि, तद्यथा - अर्थ वा अङ्गारं वारं वा अर्थिर्वा ज्वालां वा अलातं वा शुद्धानिं वा उल्कां वा, इहायस्पिण्डानुगतोऽग्निः, ज्वालारहितोऽङ्गारः, विरलाशिकणं भस्म मुर्मुरः, मूलानिविच्छिन्ना ज्वाला अर्चिः, प्रतिबद्धा ज्वाला, अलातं- उल्मुकं, निरिन्धनः- शुद्धोऽग्निः, उल्का - गगनाग्निः, एतत् किमित्याह - 'न उंजिओ' नोत्सिश्चयेत्, न घट्टयेत्, नोजवालायेत्, न निर्वापयेत्, तत्रोञ्जनंउत्सेचनं, घट्टनं - सजातीयादिना चालनं, उज्वालनं व्यजनादिभिः वृद्ध्यापादनं, निर्वापणं-विध्यापनं, एतत् स्वयं न कुर्यात्तथाऽन्यमन्येन वा नोत्सेचयेदित्यादि, तथाऽन्यं स्वत उत्सिञ्श्चयन्तं वा घट्टयन्तं वा उज्ज्वलयन्तं वा निर्वापयन्तं वा
For Private & Personal Use Only
तेजस्काय
यतना सू० १२
॥ ३९ ॥
www.jainelibrary.org