Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
५-तत्त्वतत्त्वम् गा-२३६
स्थापनीयपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातभेदात् संयमः पञ्चधा, तत्प्रतिपक्षत्वाच्च देशसंयमोऽसंयमश्च गृह्यते, एवं सप्त, चक्षुरचक्षुरवधिकेवलभेदाञ्चत्वारि दर्शनानि, कृष्णा नीला कापोती तैजसी पद्मा शुक्ला चेति षड् लेश्याः, भव्यस्तत्प्रतिपक्षत्वेन चाभव्य इति द्वयं, क्षायोपशमिकक्षायिकौपशमिकभेदात् सम्यक्त्वं त्रिधा, सम्यक्त्वग्रहणेन च तत्प्रतिपक्षभूतानि मिश्रसास्वादनमिथ्यात्वान्यपि गृह्यन्त एवं षट्, संज्ञी तत्प्रतिपक्षश्चासंज्ञीति द्वयम्, आहारकस्तत्प्रतिपक्षोऽनाहारक इति द्वयम्, सर्वमीलने च द्वाषष्टिरिति ।।१३०३ ।।
चक्रे० : उक्तं सप्रपञ्चं जीवतत्त्वम्, सम्प्रत्यजीवतत्त्वमाहुः - देव० : सप्रपञ्चं जीवतत्त्वमभिहितम्, सम्प्रत्यजीवतत्त्वस्यावसरस्तत्र जीवतत्त्वे जीवचतुर्दशक उक्त इह त्वजीवचतुर्दशकमाह -
धम्माधम्मागासा तियतियभेया तहेव अद्धा य ।
खंधा देसपएसा परमाणु अजीव चउदसहा ।।२३६।। चक्रे० : धर्माधर्माकाशानि धर्मास्तिकायाऽधर्मास्तिकायाऽऽकाशास्तिकायाः । धारयति गतिपरिणताञ्जीवपुद्गलांस्तत्स्वभावत्व इति धर्मः, अस्तयः प्रदेशास्तेषां कायः सङ्घातोऽस्तिकायो धर्मश्चासावस्तिकायश्च धर्मास्तिकायः । अधर्मास्तिकायस्तद्विपरीतः, आकाशास्तिकायः प्रतीतः । एते त्रयोपि त्रित्रिभेदाः । यथा धर्मास्तिकायो धर्मास्तिकायदेशो धर्मास्तिकायप्रदेश इति । एवमन्यावपि । तदेवमेते नव । तथैवाऽद्धा च काल: स चैकविध एव वर्तमानसमयलक्षणोऽतीतानागतयोविनष्टाऽनुत्पन्नत्वेनाऽसत्त्वात् । स्कन्धाः संहतिविशेषभाजः पुद्गलाः, देशाः स्कन्धभागाः, प्रदेशाः स्कन्धानामेव सूक्ष्मतमभागाः, परमाणवो निरंशाः स्कन्धरूपत्वाऽपरिणताः । एवमजीवाश्चतुर्दशधा।।२३६।।
देव० : पदेऽपि पदसमुदायावगमाद्धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायाः पुंस्त्वं च प्राकृत्वात्। तत्र धारयति गतिपरिणताञ्जीवपुद्गलांस्तत्स्वभाव इति धर्मः । अस्तयश्चेह प्रदेशास्तेषां चीयत इति कायः सङ्घातोऽस्तिकायः । ततो धर्मश्चासावस्तिकायश्चेति धर्मास्तिकायः सकलदेशप्रदेशानुगसमानपरिणतिमद्विशिष्टं द्रव्यम्, एवमुत्तरत्रापि । न धारयति गतिपरिणतावपि जीवपुद्गलांस्तत्स्वभावतायां नावस्थापयति स्थित्युपष्टम्भकत्वात्तस्येत्यधर्मः । आङिति मर्यादया स्वस्वभावापरित्यागरूपया काशन्ते स्वरूपेणैव प्रतिभासन्तेऽस्मिन् पदार्था इत्याकाशः । यदा त्वभिविधावाङ् तदा आङिति सर्वभावाभिव्याप्त्या काशत इत्याकाशः । एते किमित्याह- त्रयः - परिमाणमस्येति त्रिकस्ततो वीप्सायां द्विवचने त्रिकत्रिको भेदो येषां ते तथा, एकैकस्त्रिभेद १. स्वभावतायामिति A,B,C २. रूपतया T,B,C

Page Navigation
1 ... 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512