Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 414
________________ ५-तत्त्वतत्त्वम् गा-२६३, २६४ ३६९ * उपदेशमाला पुष्पमालायाम्-११८ * उक्ताः सर्वचरणमूलगुणाः, तदुत्तरगुणान्निरूपयन्नाह - पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा उत्तरगुणेसु ।। प्रकटार्था, नवरमुपलक्षणमात्रमेव पिण्डविशुद्धयादीनामुत्तरगुणत्वम्, ततश्च ‘इच्छा मिच्छा तहक्कारो' इत्यादिप्रकारा अन्या अपि सामाचार्योऽत्रोत्तरगुणेषु द्रष्टव्याः, तदेवं लेशमात्रतया निरूपितं भेदतश्चारित्रम्, एवमपरेऽपि सामायिकच्छेदोपस्थापनीयादयश्चारित्रभेदाः समयचर्याभिज्ञैरिह वक्तव्याः ।।११८ ।। * प्रवचनसारोद्धारे-५६२ * इदानीं 'करणं'ति सप्तषष्टं द्वारमाह - पिंडविसोही समिई भावण पडिमा य इंदियनिरोहो । पडिलेहण गुत्तीओ अभिग्गहा चेव करणं तु ।। ‘पिंडे 'त्यादिगाथा, 'पिडि सङ्घाते' इत्यस्य 'इदितो नुम् धातो' (पा० ७-१-५८) रिति नुमि कृते पिण्डनं पिण्डः सङ्घातः, बहूनां सजातीयानां विजातीयानां वा कठिनद्रव्याणामेकत्र समुदाय इत्यर्थः, समुदायश्च समुदायिभ्यः कथञ्चिदभिन्न इति त एव बहवः पदार्था एकत्र संश्लिष्टाः पिण्डशब्देनोच्यन्ते तस्य विविधमनेकैराधाकर्मादिपरिहारप्रकारैः शुद्धिर्निर्दोषता पिण्डविशुद्धिः, सं-सम्यक् प्रशस्ता अर्हत्प्रवचनानुसारेणेतिश्चेष्टा समितिः-ईर्यासमित्यादिका, भाव्यन्त इति भावनाः अनुप्रेक्षा अनित्यत्वादिकाः, प्रतिमाः प्रतिज्ञा अभिग्रहप्रकारा मासिक्यादयः, इन्द्रियाणि स्पर्शनादीनि तेषां निरोध आत्मीयात्मीयेष्टानिष्टविषयरागद्वेषाभाव इत्यर्थः, प्रतिलेखनं प्रतिलेखना आगमानुसारेण प्रति प्रति निरीक्षणमनुष्ठानं वा, सा च चोलपट्टादेरुपकरणस्य, गुप्तिः गोपनमात्मसंरक्षणं मुमुक्षोोगनिग्रह इत्यर्थः, अभिगृह्यन्त इत्यभिग्रहा नियमविशेषा द्रव्यादिभिरनेकप्रकाराः, चः समुच्चय एवकारः क्रमप्रतिपादनार्थः, एतत्करणं भवतीति, क्रियत इति करणं मोक्षार्थिभिः साधुभिनिष्पाद्यत इत्यर्थः, तुशब्दो विशेषण मूलगुणसद्भावे करणत्वमस्य नान्यथेति (दर्शनाय)। अत्राह परः - ननु समितिग्रहणेनैव पिण्डविशुद्धर्गृहीतत्वान्न पिण्डविशुद्धिग्रहणं कर्तव्यम्, यत एषणासमितौ सर्वाऽप्येषणा गृहीता, पिण्डविशुद्धिरप्येषणैव, तत्किं भेदेनोपन्यासः ? इति, अत्रोच्यते, पिण्डद्रव्यव्यतिरेकेणाप्येषणा विद्यते वसत्यादिरूपा तद्ग्रहणार्थमेषणासमितिग्रहणं भविष्यतीति पिण्डविशुद्धस्तु भेदेनोपन्यासः कारणे ग्रहणं कर्तव्यं नाकारण इत्यस्यार्थस्य ज्ञापनार्थः, अथवाऽऽहारमन्तरेण न शक्यते पिण्डविशुद्ध्यादिकरणं सर्वमेव कर्तुमतो भेदेनोपन्यास इति ।।५६२।।

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512