Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 501
________________ ४५६ दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम् २३५ २३७ २३८ २४० ४१ २४२ २४८ भवसिद्धिकेऽभेद्ये भवसिद्धिकेऽभव्ये पुद्गलाः पुनरनियता पुद्गलाः पुनरनन्ता पोद्गलिकत्वं मूर्तता च प्रतिघातविधायित्वादिति पोद्गलिकत्वं मूर्त्तत्वान्मूर्तता च प्रतिघातविधायित्वादिति चकारः पुण्यपापयोरात्मनो बन्धतत्त्वं प्रति समत्वमाक्षिपति चकारः पुण्यपापयोरात्मनो बन्धनत्वं प्रति समत्वमाक्षिपति सत्यविषयत्वान्न विवक्षा स्वल्पविषयत्वान्न विवक्षा ज्ञानाद्याचरणभेदो विषयभेदः ज्ञानाद्यावरणभेदो विषयभेदः चारित्रव्यतिरेकेण केवलज्ञानस्याप्युनुत्पादाच्च भावचारित्र व्यतिरेकेण केवलज्ञानस्याप्युनुत्पादाच्च वेदकं तु चलतुल्यम् वेदकं तु चरमकवलतुल्यम् जिघुक्षुर्वत्स चेद्दीक्षां जिघत्सुर्वत्स चेद्दीक्षा व्यथितः क्रुधा व्यथितः क्षुधा पश्यन् विनिद्रैः स्वैविलोचनैः पश्यन्नवितृप्तैर्विलोचनैः राजानमस्नानाद्रियतेतराम् राजानमस्मास्वाद्रियतेतराम् अगण्यप्रायत्वतः अगण्यपुण्यप्राप्यत्वेन दृप्ता वृत्तिः दृब्धा वृत्तिः आचार्येण कुलीनता आचारेण कुलीनता गुरोस्तेन बृहद्वृत्तिरुदवृत्तिः गुरोस्तेन बृहद्वृत्तेरुद्धृत्य शिष्योऽस्ति निष्ठामन्दधीः शिष्योऽस्मि मन्दधीः साम्राज्यमिव सद्गुणाः साम्राज्यमिव षड्गुणाः २६९ प्रशस्तिः

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512