Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 500
________________ चतुर्थं परिशिष्टम् ४५५ १२० १२१ १२७ १२९ १३१ १३३ १३५ १३९ १६० कालान्तरभाविन आहारादेः कालान्तरभाविनो विवाहादेः पूतं पवित्रं पूत्यपवित्रं तयोर्भेद तयोरभेद परलोकत्वं नास्ति परलोकसाधकत्वं नास्ति ततस्तत्रविधिकुशलेन ततः सूत्रविधिकुशलेन यथान्यदोषपुष्टस्यालाभे प्राच्यप्राच्यदोषदुष्टस्यालाभे अतिपरिणामकत्वाभ्याम् अतिपरिणामकत्वापरिणामकत्वाभ्याम् केलिकलाञ्चितमित्यर्थः किलकिञ्चितं रमितमित्यर्थ: अल्पकर्मसपरिकर्म अल्पपरिकर्मसपरिकर्म करणे जोगे सन्ना जोगे करणे सन्ना करणं करणकारणानुमतिरूपं त्रिधा योग: करणकारणनुमतिरूपस्त्रिधा योगो मनोवाक्कायरूपस्त्रिधा करणं मनोवाक्कायरूपं त्रिधा तीर्थमालिन्याद्याचारस्य तीर्थमालिन्याद्यनाचारस्य अकल्यत्वाद् अकल्प्यत्वाद् आज्ञानुगं चाप्तोपदेशनुक्तमपि यत् आज्ञानुगं चाप्तोपदेशानुसारि, इह च साक्षादागमनुक्तमपि यत् यदयमेवं स्वरूपोऽप्येतान् वन्दते नूनमयमप्येवं स्वरूपो यदेतान् वन्दते तदाचानुमोदनात् तदाचारानुमोदनात् वस्त्रपात्राद्याशंसया मार्गगामिनं वस्त्रपात्राद्याशंसयोन्मार्गगामिनं केवलमनयोर्विषयः सम्यग्विवेचनीय केवलमशाठ्येन सम्यग् विषयविभागो विवेचनीय अमीभिः सार्ध न अमीभिः सार्धं निषिद्धं सिद्धांतोक्तप्रकारेण सिद्धान्तोक्तप्रकारान्तरेण त्रसाश्च चरन्त त्रसाश्च चराः सम्यग् परिज्ञानं सुखेन सम्यग् परिज्ञानमुखेन इतीह च शिष्येनोक्तम् इतीह च शब्देनोक्तः लोचनगोचरत्वेन सुज्ञानत्वाद् लोचनगोचरत्वेन सुज्ञेयत्वाद् देवनारकाणां तत्प्रत्ययः देवनारकाणां भवप्रत्ययः २०३ २०७ २०८ २११ २२१ २३२

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512