Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
५-तत्त्वतत्त्वम् गा-२४९
३४९
च त्रिप्रकारमेकविधद्विविधत्रिविधमिति कर्मधारयसमासः । चतुर्द्धा चतुर्भिः प्रकारैः । पञ्च विधा अस्येति पञ्चविधं पञ्चभेदं तञ्च तद्दशविधं च दशप्रकारं पञ्चविधदशविधं 'सम्म' इति सम्यक्त्वम्, मोक्ष एव मुक्तिरेव तरुवृक्षस्तस्य बीजभूतं कारणभूतम्, सम्प्रतिराज इव धारयेद् बिभृयात् । तात्पर्यार्थस्त्वयम्एकविधादिभेदयुक्तं सम्यक्त्वं यतो मोक्षतरुबीजमतो धारयेत्सुस्वार्थी जीवस्तत्सम्प्रतिराज इव । इति गाथार्थः ।।२।।
___* प्रवचनसारोद्धारे-९४२ * एगविहदुविहतिविहं चउहा पंचविहदसविहं सम्म ।
दव्वाइ कारगाई उवसमभेएहि वा सम्मं ।। एकविधं द्विविधं त्रिविधं चतुर्धा पञ्चविधं दशविधं सम्यक्त्वं भवतीति शेषः, तत्रैकविधं तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वम्, एतच्चानुक्तमप्यविवक्षितोपाधिभेदत्वेन सामान्यरूपत्वादवसीयत इत्यस्यां गाथायां न विवृत्तम्, द्विविधादि तु न ज्ञायत इत्युल्लेखमाह-'दव्वाइ' इत्यादि, द्विविधं द्रव्यादिभेदतः, तत्र च 'दव्व'त्ति सूचामात्रत्वाद् द्रव्यतो भावतश्च, द्रव्यतो विशोधिविशेषेण विशुद्धिकृता मिथ्यात्वपुद्गला एव, भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततत्त्वरुचिपरिणामः, आदिशब्दः प्रकारान्तरैरपि द्विविधत्वदर्शनार्थः, तेन नैश्चयिकव्यावहारिकभेदतः पौद्गलिकापौद्गलिकभेदतो नैसर्गिकाधिगमिकभेदतोऽपि च द्विविधमिति, तत्र यद्देशकालसंहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपं मौनम् अविकलं मुनिवृत्तं तनैश्चयिकं सम्यक्त्वम्, व्यावहारिकं तु सम्यक्त्वं न केवलमुपशमादिलिङ्गगम्यः शुभात्मपरिणामः किन्तु सम्यक्त्वहेतुरप्यर्हच्छासनप्रीत्यादिः कारणे कार्योपचारात्सम्यक्त्वम्, तदपि हि पारम्पर्येण शुद्धचेतसामपवर्गप्राप्तिहेतुर्भवतीति, उक्तं च - जं मोणं तं सम्मं जं सम्मं तमिह होइ मोणं तु । निच्छयओ इयरस्स उ सम्म सम्मत्तहेऊवि ।।
[यन्मौनं तत्सम्यक्त्वं यत्सम्यक्त्वं तदिह भवति मौनमेव ।
निश्चयस्य इतरस्य तु सम्यक्त्वहेतुरपि सम्यक्त्वम् ।।] व्यवहारनयमतमपि च प्रमाणम्, तद्बलेनैव तीर्थप्रवृत्तेः, अन्यथा तदुच्छेदप्रसङ्गात्, तदुक्तम् -
जइ जिणमयं पवज्जह ता मा ववहारनिच्छयं मुयह । ववहारनओच्छेए तित्थुच्छेओ जओऽवस्सं ।। [यदि जिनमतं प्रतिपद्यसे तर्हि व्यवहारनिश्चयौ मा मुञ्च । व्यवहारनयोच्छेदे तीर्थोच्छेदो यतोऽवश्यं ।।] इति, तथाऽपनीतमिथ्यास्वभावसम्यक्त्वपुञ्जगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौद्गलिकम्, सर्वथा मिथ्यात्वमिश्रसम्यक्त्वपुञ्जपुद्गलानां क्षयादुपशमाच्च जातं केवलजीवपरिणामरूपं क्षायिकमौपशमिकं चापौद्गलिकम्, नैसर्गिकाधिगमिके पुनरग्रे वक्ष्येते, तथा 'त्रिविधं कारकादि' कारकरोचकदीपकभेदतः, 'उवसमभेएहिं वत्ति वाशब्दस्त्रैविध्यस्यैव प्रकारान्तरप्रदर्शनार्थः, बहुवचनं च गणार्थम्, ततत्रिविधं चतुर्विधं

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512