Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
३५७
५-तत्त्वतत्त्वम् गा-२५६
__३५७ * धर्मसंग्रहण्याम्-८०८, श्रावकप्रज्ञप्तौ-५५ * प्रशमादीनां बाह्यप्रशस्तयोगत्वमुपदर्शयति -
पयईए व कम्माणं वियाणिउं वा विवागमसुहं ति ।
अवरद्धेऽवि न कुप्पइ उवसमतो सव्वकालंपि ।। प्रकृत्या वा सम्यक्त्वाणुवेदनजनितस्वभावरूपया विज्ञाय वा कर्मणां कषायनिबन्धनानां विपाकमशुभं यथा कषायाविष्टोऽन्तर्मुहूर्त्तमात्रेणापि यद् बध्नाति तदनेकाभिरपि सागरोपमकोटीभिर्युःखेन वेदयत इति, ततः किमित्याह-'अवरद्धे इत्यादि' अपराध्यति स्मेत्यपराद्धः प्रतिकूलकारी तस्मिन्नपि न कोपं गच्छति, उपशमत उपशमेन हेतुना सर्वकालमपि यावत्सम्यक्त्वपरिणामोऽवतिष्ठत इति भावः ।।८०८।।
चक्रे० : तथा - देवo. : तथा -
नरविबुहेसरसोक्खं दुक्खं चिय भावओ उ मनंतो।
संवेगओ न मोक्खं मोत्तूणं किंपि पत्थेइ।।२५६।। चक्रे० : नरविबुधेश्वराणां नरेन्द्रसुरेन्द्राणां सौख्यं दुःखमेव भावतो मन्यमानः ।
कह तं भन्नइ सुक्खं सुचिरेण वि जस्स दुक्खमल्लियइ ।
जं च मरणावसाणे भवसंसाराणुबंधिं च ।।[उपदेशमाला-३०] इति वचनात् । संवेगतो न मोक्षं मुक्त्वा किमपि प्रार्थयते।।२५६।। ।
देव० : नरविबुधेश्वराणां नरेन्द्रसुरेन्द्राणां सुखमेव सौख्यं विषयसेवाजनिता मनःपरितुष्टिदुःखानुषङ्गाद् दुःखमेव ।
कह तं भन्नइ सुक्खं सुचिरेण वि जस्स दुक्खमल्लियइ ।
जं च मरणावसाणे भवसंसाराणुबंधिं च ।। [उपदेशमाला-३०] भवभ्रमणानुबन्धि इति वचनाद्भावतः परमार्थतस्तुः पूरणे, मन्यमानः संवेगतो न मोक्षं मुक्त्वा किमपि प्रार्थयतेऽभिलषति, मोक्षसुखस्यैव भावतः सुखत्वेन मतत्वादिति गाथार्थः । ।२५६।।
१. सक्खं दक्खं चिय भावओ य T.C.P.K २. मुक्खं मुत्तूणं T.C.P.K

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512