Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 404
________________ ५-तत्त्वतत्त्वम् गा-२५८ ३५९ * धर्मसंग्रहण्याम्-८१०, श्रावकप्रज्ञप्तौ-५७ * नारयतिरियनरामरभवेसु निव्वेदतो वसति दुक्खं । अकयपरलोगमग्गो ममत्तविसवेगरहितो वि ।। नारकतिर्यग्नरामरभवेषु सर्वेष्वेव निर्वेदतो निवेदेन कारणेन वसति दुःखम् । किंविशिष्टः सन्नित्याहअकृतपरलोकमार्गोऽकृतसदनुष्ठानः । अयं हि सकलेऽपि जीवलोके परलोकानुष्ठानमन्तरेण सर्वमेवासारं मन्यत इति । पुनः कथम्भूत इत्याह-ममत्वविषवेगरहितोऽपि, अपिरेवकारार्थः, प्रकृत्या ममत्वविषवेगरहित एव, विदिततत्त्वत्वादिति ।।८१० ।। चक्रे० : तथा - देव० : तथा - दटूण पाणिनिवहं भीमे भवसायरंमि दुक्खत्तं । अविसेसओ णुकंपं दुहा वि सामत्थओ कुणइ।।२५८।। चक्रे० : पूर्वार्धं सुगमम्, अविशेषतोऽनात्मपरविभागेनानुकम्पा द्विधाऽपि । द्रव्यतो बाह्यापत्प्रतीकारेण भावतश्चार्द्रहृदयतया प्रतिबोध्य प्रतिबोध्य सन्मार्गप्रापणेन सामर्थ्यतः स्वशक्त्यनुसारेण करोति ।।२५८ ।। देव० : पूर्वार्धं सुगमम्, अविशेषतोऽपक्षपातेन, पक्षपातेन तु स्वापत्यादिषु करुणा व्याघ्रादीनामप्यस्ति, अनुकम्पां द्विधापि द्रव्यतो बाह्यापत्प्रतीकारेण, भावतश्चार्द्रहृदयतया, सामर्थ्यतः स्वशक्तिमपेक्ष्य करोत्यनुकम्पामिति गाथार्थः ।।२५८ ।। * धर्मसंग्रहण्याम्-८११, श्रावकप्रज्ञप्तौ-५८ * तथा - दवण पाणिनिवहं भीमे भवसागरम्मि दुक्खत्तं । अविसेसतोऽणुकंपं दुहावि सामत्थतो कुणति ।। दृष्ट्वा प्राणिनिवहं जीवसंघातं दुःखार्तं शारीरमानसैर्दुःखैरभिभूतम्, क्व दृष्ट्वेत्याह-भीमे भयानके भवसागरे संसारसमुद्रेऽविशेषत आत्मीयेतरविचाराभावेनाऽनुकम्पां द्विधापि द्रव्यतो भावतश्च, तत्र द्रव्यतः प्रासुकपिण्डादिदानेन, भावतो मार्गयोजनया, सामर्थ्यतः स्वशक्त्यनुरोधेन करोति ।।८११।।

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512