Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
दर्शनशद्धिप्रकरणम् - सम्यक्त्वप्रकरणम
भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसारः कर्माश्रवसंवरविधिश्च ।। निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च ।
बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ।। [प्रशमरति-१४९, १५०] प्रतिमाः मासिक्याद्याः १२ -
मासाई सत्तंता पढमाबिइ तइय सत्तराइदिणा ।
अहराइ एगराई भिक्खु पडिमाण बारसगं ।। [प्रव.सारो० ५७४] इन्द्रियाणां स्पर्शनादीनां निरोधो जयः ५, प्रतिलेखना वस्त्रपात्रादीनाम् २५, गुप्तयो मनोगुप्त्याद्याः ३, अभिग्रहा द्रव्यक्षेत्रकालभावविषयाः ४, एवं पुनः करणम्, इदं चोत्तरगुणरूपं प्राप्तकालमेवासेव्यमानत्वात् ।।२६४।।
देव० : तत्र व्रतानि प्राणातिपातविरमणादीनि पञ्च, श्रमणधर्मः क्षान्त्यादिर्दशधा, संयमः पृथिव्यादिसंरक्षणादिः सप्तदशधा, वैयावृत्त्यमाचार्यादिविषयं दशधा, स्त्रीषण्ढपशुमद्वसतियुवतिभुक्तासन-मिथुनकलितकुड्यान्तर-सरागवनिताकथा-प्राक्तनसुरतचिन्तन-कामिनीकमनीयाङ्गवीक्षण-स्वाङ्गसंस्कार-प्रणीतभोजन-अतिभोजनोज्झनस्वरूपा ब्रह्मगुप्तयो नव, ज्ञानादित्रिकं प्रसिद्धम्, तपोऽनशनादि द्वादशधा, क्रोधनिग्रहादिः क्रोधमानमायालोभजयः, एतत् किम् ? चरणं चारित्रमुच्यते । अत्राह-दशविधश्रमणधर्मे क्षान्तिमार्दवार्जवमुक्तीनामुक्तत्वादिह क्रोधादिनिग्रह इति न वाच्यम्, पुनरुक्तत्वादुच्यते-तत्र तेषामासेवनारूपत्वेन विधिरूपतया सङ्गीतत्वादिह त्विमे निग्रहरूपतया प्रतिषेधरूपाः परिज्ञातव्यास्ततो न पौनरुक्त्यं विधिप्रतिषेधयोभिन्नलक्षणत्वाद्, अथवा तत्र क्षान्त्यादिचतुष्टयग्रहणेन क्रोधाधिचतुष्टयनिरोध उक्तः, इह तु साधोरपि तथाभूतकारणवशाद् बलात्क्रोधादि विजृम्भणे तत्फलविपाकसंवेदनेन विफलतापादनं कार्यमिति क्रोधादिनिग्रह इत्युक्तमतो न पौनरुक्त्यम् ।
ननु च संयमतपसी अपि दशविधश्रमणधर्मग्रहणादुक्त एव, तत्कथं पृथगुपन्यस्यते ? उच्यतेप्राधान्यख्यापनार्थम्, तथाहि-संयमो गुप्तिकृत्, तपस्तु प्रागुपात्तकर्मक्षयकृदिति, एवं तर्हि वैयावृत्त्यग्रहणं न कार्यम्, द्वादशतपोग्रहणेनैवोक्तत्वाद्, उच्यते-एकादशविधं तप आत्मन एवोपकारि, इदं तु स्वपरोपकारित्वेन प्रधानमिति भेदोपन्यासभागित्यदोषः, ननु चैवं विनयः

Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512