Book Title: Darshanshuddhi Prakaranam Aparnam Samyaktva Prakaranam
Author(s): Vijaykirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
दर्शनशुद्धिप्रकरणम् सम्यक्त्वप्रकरणम्
गतिलक्षणो धर्मो धर्मास्तिकायः । स्थिरं संस्थानं पदार्थानामवस्थांनं यस्मादसावधर्मास्तिकायः स्थितिलक्षण इत्यर्थः, एतौ हि मनुष्यादिप्रयत्नादप्रयत्नाद् वा पदार्थानां लोके गतिस्थितिहेतू, अलोके त्वेतयोरभावात् सेन्द्रदेवप्रयत्नेनापि गतिस्थिती न स्यातामित्यनयोः सामान्येनाऽस्तित्वस्थापनम्, विशेषश्च गन्धहस्त्यादिभ्यो ज्ञेयः । । २३७ ।।
३२४
-
देव० : पूर्वार्धं सुगमम्, नवरममी अचिद्रूपा अकर्त्तारः, पुद्गलमन्तरेणामूर्त्ता निष्क्रिया एकैकद्रव्यरूपाश्च, धर्माधमौ चैकजीवप्रदेशप्रमितासङ्ख्यप्रदेशौ लोकव्यापिनौ, आकाशमनन्तप्रदेशं लोकालोकव्यापि पुद्गलाः पुनरनन्ता अनियतप्रदेशा लोक एव वर्त्तन्ते कालस्त्वनन्तसमयात्मको मनुष्यक्षेत्र एव यदुक्तम्
समयावलिकापक्षमासर्त्वयनसंज्ञिनः ।
नृलोक एव कालस्य वृत्तिर्नान्यत्र कुत्रचित् ।। [
]इति ।
२
अथैते किंलक्षणा इत्याह-चल्यते गम्यतेऽनेनेति चलनं गमनक्रिया हेतुरेवंविधः स्वभावो यस्य स तथा गतिलक्षण इत्यर्थो धर्मो धर्मास्तिकायः । तथा स्थिरत्वस्य संस्थानं व्यवस्था यस्मादसौ स्थिरसंस्थानो लुप्तभावप्रत्ययस्य व्यधिकरणो बहुव्रीहिः, स्थितिलक्षण इत्यर्थोऽधर्मास्तिकायः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्यं प्रत्यपेक्षा- कारणत्वेन व्याप्रियत इति स्थित्यैव लक्ष्यत इति गाथार्थः । । २३७ ।।
१. संज्ञिता TB २ न तु धर्मास्तिकाय एव सिद्ध्यति किमिदं पुनस्तल्लक्षणप्रतिपादनम्, न खलु गगनकमलपरिमलोपवर्णनमुपपत्तिमावहति, तदिदं प्रलापमात्रम्, यतो यद्यच्छुद्धपदवाच्यं तत्तदस्ति यथा स्तम्भादि, शुद्धपदवाच्यश्च धर्मनामाऽस्तिकायो न चायमसिद्धो हेतुर्धर्म इत्यस्य तद्वाचकस्यासमस्तपदत्वेन तथाभिधेयार्थे बाधकप्रमाणाभावात् । प्रमाणान्तरबाधितविषयत्वाख्यदोषरहितत्वेन च सिद्धत्वात् । न च खपुष्पादिषु संकेतितैः खादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसंकेतविषयाणामेव शुद्धपदानां वाच्यत्वस्येह हेतुत्वेनेष्टत्वान्निपुणेन च प्रतिपत्रा भाव्यमन्यथा धूमादेरपि गोपालघटिकादिष्वन्यथाभावदर्शनादेषः प्रसङ्गो दुर्निवारः स्यादिति T,B,C ३. अनेनाप्यनुमानमेवसूचितम् । तम् - यद्यत्कार्यं तत्तदपेक्षाकारणवद् यथा घटादिकार्यम्, या चासौ स्थितिर्यच्च तदपेक्षाकारणं तदधर्मास्तिकाय इति । अत्र च नैयायिकादिः सौगतो वा वदेत् नास्त्यधर्मादिकायोऽनुपलक्ष्यमानत्वात् खरविषाणवत्, तत्र यदि नैयायिकादिस्तदासौ वाच्यः कथं भवतोऽपि दिगादयः सन्ति, अथ दिगादिप्रत्ययलक्षणकार्यदर्शनाद् भवति हि कार्यात् कारणमानम्, एवं सति स्थितिलक्षणकार्यदर्शनादयमप्यस्तीति किं न गम्यते, अथ तत्र दिगादिप्रत्ययस्यान्यतोऽसम्भवात् तत्कारणानि दिगादीन्यनुमिमीमहे सिद्धं नः समीहितमाकाशादीनामवगाहनादि स्वस्वकार्य - व्यावृतत्वेन ततोऽसम्भवादधर्मास्तिकायादेव स्थितिः । अथासौ न कदाचिद् दृष्टः, एतद्दिगादिष्वपि समानम् । अथ सौगतः सोऽप्येवं वाच्यो यथा भवतः कथं बाह्यार्थे संसिद्धिर्नहि साकारज्ञानवादिनः कदाचिदप्यसौ प्रत्यक्षगोचर:, अथाकारसंवेदनात्तत्कारणमर्थः परिकल्प्यते स्थितिदर्शनेऽपि किं न तत्कारणस्याधर्मास्तिकायस्य निश्चयः । अथ न कदाचिदसौ तत्कारणत्वेनेक्षितो ननु बाह्यार्थेऽपि समानमेतन्नहि सोऽपि तदाकारकारितया कदाचिदवलोकितः । अथ मनस्कारस्य

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512