________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः
२३
सूत्र जावां. ते सूत्र कोइप्राणी मानेढे, पण जो सूत्रनो एकपद एकप्रक्षर अथवा पदनो अर्थ विपरीतपणे सदहे तो मिथ्यादृष्टि जावो. तेमज कह्युंडे. पूज्य श्रीजिनन्द्रगणित्संग्रहणीने विषे.
॥ तथाच तत्पाठः ॥ मिथ्यादृष्टिलक्षणमाह ॥ पयमक्खरंपिएगं जोनरोचेइसुत्तनिद्दिधं सेसंरोयतोविहु मिच्छदिठीमुव्वो ॥ व्याख्या ॥ सूत्रनिर्दिष्टमेकमपि पदमकरं वा यो न रोचयति न स्वचेतसि सत्यमेतदिति परिए - मयति स शेषं सकलमपि द्वादशांगार्थमनिरोचयमानोपि मिथ्यादृष्टिर्ज्ञातव्यः तस्य जगवति जगद्गुरौ प्रत्ययनाशात् । अथ किं तत्सूत्रं यद्गतस्य पदस्यावरस्य चैकस्याप्यरोचनान्मिथ्यादृष्टिर्भवतीति सूत्रस्वरूपमाह.
सुत्तंग हररइयं तहेवपत्तेयबुद्धरइयंच सुयकेवलि - पारइयं निन्नदसपुव्विणारइयं १ ॥ यद्गाधरैः सुधर्मस्वामिप्रनृतिनिर्विरचितं यच्च प्रत्येक बुद्धैर्यच्च श्रुतकेबलिना चतुर्दशपूर्वधारिणा यच्चानिन्नदशपूर्वेण परिपूर्णदशपूर्वधारिणा विरचितं तदेतत्सर्वं सूत्रमिति ॥
नावार्थ : - मिथ्यादृष्टिनां लक्षण कहे ॥ सूत्रमां देखा मेलु एकपल पद अथवा अक्षर उपलक्षणथी पदनो अर्थ सर्व जेसूत्रमां कह्युं ते पद र अर्थ साचोबे