________________
चतुर्थस्तुतिनिर्णयशंको-हारः
६५३
ज्ञानरूप नेत्रोथी रहीत बे, एम जारावं, तथा जिनवाणी रूप श्रुतदेवीनी जैनग्रंथोमां घणी प्रतिपत्ति देखाय बे; तथा हि श्रीउतराध्ययनवृहद्वृत्तौ .
॥ तत्पाठः ॥ यत्प्रभावादवाप्यंते, पदार्थाः कल्पना विना सा देवी संचिदेनः स्तादस्तु कल्पलतोपमां ॥ १ ॥
अर्थः ॥ जेना प्रनापथी पदार्थे कल्पना रहित पामीये एटले बहु विचार विनाज रूडा अर्थ पामिये ते देवी मोने संचिदनीहो एटले ज्ञाननी देनारी थान, ते केवी के कल्पलतानी नृपमाने ग्रस्त करी बे जेलिये एटले कल्पलतानो ते वाणी यागल शोमाल बे ? एवीए पाठां पण || देवी शब्दे जिनवाणिज संनवे. तथायावश्यक वृहद्वृत्ति ॥
पाठः ॥ प्रणिपत्यजिनवरे वीरं श्रुतदेवतां गुरुन् साधून इत्यादि ॥
अर्थः ॥ तथा ॥ जिनवरेंड् श्रीमहावीरने तथा श्रुत देवताने तथा गुरुने नमस्कार करीने यावश्यकसूत्रनी वृत्ति रचु तुं, तेमज श्री अनुयोगद्वारवृत्तिमां पण श्रुतदेवीने नमस्कार करयो बे.
॥ ते पाठः ॥ यस्याः प्रसादमतुलं संप्राप्य जवंति जव्य जननिवहाः प्रनुयोगवेदिनस्तां प्रयतः श्रुत देवतां वंदे ॥ १ ॥ अर्थ || जेनोच्यतुल प्रसाद पामीने नव्यजनना स