________________
६३० परिच्छेदः १५ शातना वरजवी एवो साधारण अर्थ डे पण श्रुतदेवी ते जिनवाणी के व्यंतरादि प्रकारनी कोई अन्य देवीले एम स्पष्ट निरधार विना श्रुनदेवी ते जिनवाणी के एम कहो बो ते तमारी मनकल्पनाए कहोबो के पूर्व पुरुषोना लेखना आधारथी कहोगे?
॥नत्तर ॥ पूर्व पुरुषोना लेखना श्राधारथी श्रुतदेवीने जिनवाणी कहीए बीए. तथाहिं श्रीसेनप्रश्ने ॥ __॥ तत्पातः ॥ तथाश्रीह्रीप्रनृतिदेव्यश्चतुर्विंशतिजिन यक्षिण्यः पट्पंचाशदिक्कुमार्यः सरस्वतीश्रुतदेवीशासन देवीत्वेत्येतासांमध्येकानवनपतिनिकायवासिन्यः काश्च व्यंतरनिकायवासिन्यति सारंव्यत्याप्रसाद्यमितिप्र० श्रीहीप्रतिपदेव्योनवनपतिनिकायांतर्गता तिमलय गिरिकतवृहत्केत्रविचारटीकायामिति तथाचतुर्विंशति जिनयदिएयस्तुव्यंतरनिकायांतर्गताः एव संजाव्यते यत नक्तं संग्रहणीसूत्रे वंतरपुण्यविहा पिसायनूयातहा जखेत्यादि तथा षट्पंचाशदिक्कुमार्यस्तुश्रीअावश्यक चूर्णी षट्पंचाशदिक्कुमारीणां इश्विर्णने बहूहिं वांण मंतरेहिं देवेहिं देविहिं सहि संपरिबुडा इत्यायुक्तानुसारे ण व्यंतर्निकायांतर्गताझायंत इति तथा शासन देवी तु जिनयहिएयेव नापरेति तथा सरस्वती श्रुतदेवी तु पर्या तांतरमिति ज्ञायते परं कुत्रापि तथायुर्माननिकाया