________________
६४४
परिच्छेदः १५
fat के गुणाधिकने वांदवानो व्यवहार बे; इहां ती शब्द गणधरवाची पण बे, त्यां कोइ कहेशे के केवलीथी अधिक गणधर केम? तेने कहीये के गणधर पदवी माटे अधिक बे; पण तीर्थंकरे नमस्कार जे तीर्थने करयो तेतो टीकाकारे खुलासाथी श्रुतनोज लख्यो बे, ने नगवती मां संघने तीर्थ कहढे पण त्यां तीर्थंकर न मे एवं कर्तुं नथी. ते पाठ ॥ तिनं तिचेतिकरेति ॥ १ ॥ गोयमा अरहातावणियमंतिचंगरेति तिचेपुचानवमाइस्पेसम संघे तंजहा समणासमणीनुसावगासावियान पवयां तेपवयणं पावयणीपवयणं गो० रहातावणियमं पावयणी पवयगंपुणडवाल संगेगणिपिडगे तं० प्रायारो जावदिधिवान वृत्तिः तिचंनंतेइत्यादि तीर्थंसंघरूपंनदंतति चंति तीर्थशब्दवाच्यनत तीर्थकरस्तीर्थं तीर्थशब्दवाच्यं इतिप्रश्नः यत्रोत्तरं हन्तीर्थकरस्तावत्तीर्थप्रवर्त्तयिता न तु तीर्थं तीर्थं पुनः चानवस्पाइस्पेस मणसंघेति चत्वारोव
यत्र स चतुर्वः स चासावाकीर्णश्च क्रमादिगुणै वर्व्याप्तश्चतुर्वर्णाकीर्णः क्वचित् चडवणे समणसंघेति पठ्यते तच्च व्यक्तमेवेति उक्तानुसार्येचाह पवयनं तेइ त्यादि प्रकर्षेणोच्यतेऽनिधेयमनेनेति प्रवचनमागमस्तत नदंत प्रवचनं प्रवचनशब्दवाच्यं का क्वाध्येतव्यं नतप्रव चनीप्रवचनप्रणताजिनः प्रवचनंदीर्घताचप्राकृतत्वात् ॥