SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ चतुर्थस्तुतिनिर्णयशंकोद्धारः २३ सूत्र जावां. ते सूत्र कोइप्राणी मानेढे, पण जो सूत्रनो एकपद एकप्रक्षर अथवा पदनो अर्थ विपरीतपणे सदहे तो मिथ्यादृष्टि जावो. तेमज कह्युंडे. पूज्य श्रीजिनन्द्रगणित्संग्रहणीने विषे. ॥ तथाच तत्पाठः ॥ मिथ्यादृष्टिलक्षणमाह ॥ पयमक्खरंपिएगं जोनरोचेइसुत्तनिद्दिधं सेसंरोयतोविहु मिच्छदिठीमुव्वो ॥ व्याख्या ॥ सूत्रनिर्दिष्टमेकमपि पदमकरं वा यो न रोचयति न स्वचेतसि सत्यमेतदिति परिए - मयति स शेषं सकलमपि द्वादशांगार्थमनिरोचयमानोपि मिथ्यादृष्टिर्ज्ञातव्यः तस्य जगवति जगद्गुरौ प्रत्ययनाशात् । अथ किं तत्सूत्रं यद्गतस्य पदस्यावरस्य चैकस्याप्यरोचनान्मिथ्यादृष्टिर्भवतीति सूत्रस्वरूपमाह. सुत्तंग हररइयं तहेवपत्तेयबुद्धरइयंच सुयकेवलि - पारइयं निन्नदसपुव्विणारइयं १ ॥ यद्गाधरैः सुधर्मस्वामिप्रनृतिनिर्विरचितं यच्च प्रत्येक बुद्धैर्यच्च श्रुतकेबलिना चतुर्दशपूर्वधारिणा यच्चानिन्नदशपूर्वेण परिपूर्णदशपूर्वधारिणा विरचितं तदेतत्सर्वं सूत्रमिति ॥ नावार्थ : - मिथ्यादृष्टिनां लक्षण कहे ॥ सूत्रमां देखा मेलु एकपल पद अथवा अक्षर उपलक्षणथी पदनो अर्थ सर्व जेसूत्रमां कह्युं ते पद र अर्थ साचोबे
SR No.010841
Book TitleChaturth Stuti Nirnay Shankoddhara
Original Sutra AuthorN/A
AuthorMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
PublisherMarudhar Malav ane Gurjar Deshna Sadharmik Sangh
Publication Year1890
Total Pages538
LanguageHindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy