________________
चतुर्थस्तुतिनिर्णयशंकोद्धारः
१२५
वली श्वासोश्वासवायु नीकली रह्या बे ते माटे दे रामां साधु न रहे अथवा श्रुतस्तवने अनंतर त्रीजी भुइ त्रण श्लोकनी एटले श्लोक त्रण प्रमाणनी ज्यां सुधी कहीए त्यां सुधी चैत्यमा रहेवानुं कर्त्तुं बे कारणे अधिक पण रहे कयुं बे "तिसेनसिहरे" इत्यादि पण बहुश्रुताचीर्ण पंमितो याचरधुं ते कहेवानो विरोध नथी ए “सिद्धाणं बुझाएं" मां जे बे गाथा बे ते कहेवानी थाचरणावे ॥ तथा श्रीमडपाध्याय श्रीयशोविजयजीए प्रतिमाग़तकनी टीकामां पण त्रणथुनी चैत्यवंदना कहीले.
तेपाठ न चैवमविधिरुतामपि पूजयतस्तदनुमतिद्वारेणाज्ञानंगलक्षणदोषोपपत्तिरागमप्रामाण्यात्तथाहि श्री कल्पनाये " निस्सकममनिस्सकमे" इत्यादि १ निश्राकृते प्रतिबदेऽनिश्राकृते च तद्विपरिते चैत्ये सर्वत्र तिस्रः स्तुतयो दीयतेऽत्रप्रति चैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो नवति नूयांसि वा चैत्यानिततोवेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैकापि स्तुतिर्दातव्येति ॥
अर्थः- अविधिकतचैत्य पूजवां एम कहेबाथी अनु मोदनाद्वारे करी श्राज्ञानंगदोष थायडे एवं न बोलवु केमके यागममां कहेतुं ते ते माटे तेमज कहेबे श्री कल्पनाष्यमां निश्राकृत यनिश्राकृत मधा चैत्योमां त्र
२५