Book Title: Chandraprabh Charitram
Author(s): Virnandi, Durgaprasad Pandit, Vasudev Laxmana Shastri
Publisher: Tukaram Javaji
View full book text
________________
५ सर्गः ]
चन्द्रप्रभचरितम् |
सुरसुन्दरीसमशरीरलताः प्रविधाय यत्र युवतीर्विधिना । समपादि संकरभियेव भिदा सनिमेषलोचनयुगेन पुनः ॥ २१ ॥ त्रिदशाधिवासजिति यत्र सदाप्यगुणः समस्ति परमेष महान् । निपतन्मुखे कमलशङ्किमना यदुपद्रवत्यलिगणः सुमुखीः ॥ २२ ॥ अथ तत्र शक्त्युपचयानुगतो नृपशेखरीकृतपदाम्बुरुहः । नयविक्रमार्जितजगज्जयवानजितंजयोऽजनि नराधिपतिः ॥ २३ ॥ बिसतन्तु निर्मलत मैर्जनता परितापनोदिभिरतीततुलैः । करणैरिवोडुपतिनात्मगुणैर्धवलीकृता जगति येन दिशः ॥ २४ ॥ मम कः प्रतापमवजेतुमलं जगतीत्युदेति समदः प्रथमम् । प्रविलोक्य धाम पृथु यस्य पुना रविरेति लज्जित इवास्तमयम् ||२५| महिमा निसर्गविनयेन यथा न तथा श्रियाप्यजनि यस्य सतः । न निमित्तमत्र विभवः पुरुषं गुणसंपदेव गुरुतां नयते ॥ २६ ॥ भुवनातिगेन यशसा कथितं प्रविधार्य यस्य गुरु धैर्यगुणम् । लवणोदधिर्निजयशोभिभवादिव कालिमानमवहद्वपुषि ॥ २७ ॥ दहनेन येन रिपुवंशततेः सुहृदाननाम्बुजविकासकृता । न जितः परं दिनमणिर्महसा शशिलाञ्छनोऽपि कमनीयतया ॥ २८ ॥ गुरुरीश्वरो नरकविद्धनदः कमलालयः शिशिरगुश्च बुधः । सुगतश्च सन्सकलदेवमयः समपादि यो वसुमतीवलये ॥ २९ ॥ निजशौर्यवह्निहतशत्रुगणे गुणरञ्जिताखिलमहीवलये ।
पृथुधानि रक्षितरि यत्र सदा निरुपद्रवा विववृधे धरणी ॥ ३० ॥ रिपुसुन्दरीविततबाष्पजलैः शमितोरुवैरदहनस्य सतः । रविधाम यस्य ससहायमभूदुरुतेजसाखिलमटद्भुवनम् ॥ ३१ ॥ निजविक्रमाहितरणैकरसो मदहप्तकेसरिकिशोर इव । द्विषतां बले विपुलतेजसि यः प्रबबन्ध कीटकधियं प्रधने ॥ ३२ ॥ अतुलप्रतापपरिभूततमोरिपुधानि यत्र कृतदिग्विजये ।
निजनाम सर्वभुवनप्रथितं दधुरर्थशून्यमधिपाः ककुभाम् ॥ ३३ ॥
४ ३

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190